Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 sAvadhAnA bhavata taM vaktAraM nAvajAnIta yato hetoH pR^ithivIsthitaH sa vaktA yairavaj nAtastai ryadi rakShA nAprApi tarhi svargIyavaktuH parA NmukhIbhUyAsmAbhiH kathaM rakShA prApsyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 সাৱধানা ভৱত তং ৱক্তাৰং নাৱজানীত যতো হেতোঃ পৃথিৱীস্থিতঃ স ৱক্তা যৈৰৱজ্ঞাতস্তৈ ৰ্যদি ৰক্ষা নাপ্ৰাপি তৰ্হি স্ৱৰ্গীযৱক্তুঃ পৰাঙ্মুখীভূযাস্মাভিঃ কথং ৰক্ষা প্ৰাপ্স্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 সাৱধানা ভৱত তং ৱক্তারং নাৱজানীত যতো হেতোঃ পৃথিৱীস্থিতঃ স ৱক্তা যৈরৱজ্ঞাতস্তৈ র্যদি রক্ষা নাপ্রাপি তর্হি স্ৱর্গীযৱক্তুঃ পরাঙ্মুখীভূযাস্মাভিঃ কথং রক্ষা প্রাপ্স্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သာဝဓာနာ ဘဝတ တံ ဝက္တာရံ နာဝဇာနီတ ယတော ဟေတေား ပၖထိဝီသ္ထိတး သ ဝက္တာ ယဲရဝဇ္ဉာတသ္တဲ ရျဒိ ရက္ၐာ နာပြာပိ တရှိ သွရ္ဂီယဝက္တုး ပရာင်္မုခီဘူယာသ္မာဘိး ကထံ ရက္ၐာ ပြာပ္သျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:25
36 अन्तरसन्दर्भाः  

etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|


tato yIshustaM jagAda, avadhehi kathAmetAM kashchidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darshaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsR^ija cha|


kastvAM shAstR^itvavichArayitR^itvapadayo rniyuktavAn, iti vAkyamuktvA tai ryo mUsA avaj nAtastameva IshvaraH stambamadhye darshanadAtrA tena dUtena shAstAraM muktidAtAra ncha kR^itvA preShayAmAsa|


aparaM kamapi pratyaniShTasya phalam aniShTaM kenApi yanna kriyeta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMshcha prati nityaM hitAchAriNo bhavata|


satyamatAchcha shrotrANi nivarttya vipathagAmino bhUtvopAkhyAneShu pravarttiShyante;


purA ya Ishvaro bhaviShyadvAdibhiH pitR^ilokebhyo nAnAsamaye nAnAprakAraM kathitavAn


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


taM shabdaM shrutvA shrotArastAdR^ishaM sambhAShaNaM yat puna rna jAyate tat prArthitavantaH|


he bhrAtaraH sAvadhAnA bhavata, amareshvarAt nivarttako yo.avishvAsastadyuktaM duShTAntaHkaraNaM yuShmAkaM kasyApi na bhavatu|


kebhyo vA sa chatvAriMshadvarShANi yAvad akrudhyat? pApaM kurvvatAM yeShAM kuNapAH prAntare .apatan kiM tebhyo nahi?


te tu svargIyavastUnAM dR^iShTAntena ChAyayA cha sevAmanutiShThanti yato mUsasi dUShyaM sAdhayitum udyate satIshvarastadeva tamAdiShTavAn phalataH sa tamuktavAn, yathA, "avadhehi girau tvAM yadyannidarshanaM darshitaM tadvat sarvvANi tvayA kriyantAM|"


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


tataH sa mAm avadat sAvadhAno bhava maivaM kR^iru, tvayA tava bhrAtR^ibhi rbhaviShyadvAdibhiretadgranthasthavAkyapAlanakAribhishcha sahadAso .ahaM| tvam IshvaraM praNama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्