Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 kintu sIyonparvvato .amareshvarasya nagaraM svargasthayirUshAlamam ayutAni divyadUtAH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु सीयोन्पर्व्वतो ऽमरेश्वरस्य नगरं स्वर्गस्थयिरूशालमम् अयुतानि दिव्यदूताः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু সীযোন্পৰ্ৱ্ৱতো ঽমৰেশ্ৱৰস্য নগৰং স্ৱৰ্গস্থযিৰূশালমম্ অযুতানি দিৱ্যদূতাঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু সীযোন্পর্ৱ্ৱতো ঽমরেশ্ৱরস্য নগরং স্ৱর্গস্থযিরূশালমম্ অযুতানি দিৱ্যদূতাঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု သီယောန္ပရွွတော 'မရေၑွရသျ နဂရံ သွရ္ဂသ္ထယိရူၑာလမမ် အယုတာနိ ဒိဝျဒူတား

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu sIyOnparvvatO 'marEzvarasya nagaraM svargasthayirUzAlamam ayutAni divyadUtAH

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:22
49 अन्तरसन्दर्भाः  

pR^ithivyA nAmnApi na, yataH sA tasya pAdapIThaM; yirUshAlamo nAmnApi na, yataH sA mahArAjasya purI;


pashchAt te sarvve paritrAsyante; etAdR^ishaM likhitamapyAste, AgamiShyati sIyonAd eko yastrANadAyakaH| adharmmaM yAkubo vaMshAt sa tu dUrIkariShyati|


yUyaM madIyalokA na yatreti vAkyamauchyata| amareshasya santAnA iti khyAsyanti tatra te|


kintu svargIyA yirUshAlampurI patnI sarvveShAm asmAkaM mAtA chAste|


ata idAnIM yUyam asamparkIyA videshinashcha na tiShThanataH pavitralokaiH sahavAsina Ishvarasya veshmavAsinashchAdhve|


kintvasmAkaM janapadaH svarge vidyate tasmAchchAgamiShyantaM trAtAraM prabhuM yIshukhrIShTaM vayaM pratIkShAmahe|


yato yuShmanmadhye vayaM kIdR^ishaM praveshaM prAptA yUya ncha kathaM pratimA vihAyeshvaraM pratyAvarttadhvam amaraM satyamIshvaraM sevituM


aparaM sarvvasmAd duShkarmmataH prabhu rmAm uddhariShyati nijasvargIyarAjyaM netuM mAM tArayiShyati cha| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|


yasmAt sa IshvareNa nirmmitaM sthApita ncha bhittimUlayuktaM nagaraM pratyaikShata|


kintu te sarvvotkR^iShTam arthataH svargIyaM desham AkA NkShanti tasmAd IshvarastAnadhi na lajjamAnasteShAm Ishvara iti nAma gR^ihItavAn yataH sa teShAM kR^ite nagaramekaM saMsthApitavAn|


yato .atrAsmAkaM sthAyi nagaraM na vidyate kintu bhAvi nagaram asmAbhiranviShyate|


he bhrAtaraH sAvadhAnA bhavata, amareshvarAt nivarttako yo.avishvAsastadyuktaM duShTAntaHkaraNaM yuShmAkaM kasyApi na bhavatu|


tarhi kiM manyadhve yaH sadAtanenAtmanA niShkala Nkabalimiva svameveshvarAya dattavAn, tasya khrIShTasya rudhireNa yuShmAkaM manAMsyamareshvarasya sevAyai kiM mR^ityujanakebhyaH karmmabhyo na pavitrIkAriShyante?


AdamataH saptamaH puruSho yo hanokaH sa tAnuddishya bhaviShyadvAkyamidaM kathitavAn, yathA, pashya svakIyapuNyAnAm ayutai rveShTitaH prabhuH|


tataH paraM nirIkShamANena mayA meShashAvako dR^iShTaH sa siyonaparvvatasyoparyyatiShThat, aparaM yeShAM bhAleShu tasya nAma tatpitushcha nAma likhitamAste tAdR^ishAshchatushchatvAriMshatsahasrAdhikA lakShalokAstena sArddham Asan|


tataH sa AtmAviShTaM mAm atyuchchaM mahAparvvatameMka nItveshvarasya sannidhitaH svargAd avarohantIM yirUshAlamAkhyAM pavitrAM nagarIM darshitavAn|


aparaM svargAd avarohantI pavitrA nagarI, arthato navInA yirUshAlamapurI mayA dR^iShTA, sA varAya vibhUShitA kanyeva susajjitAsIt|


yadi cha kashchid etadgranthasthabhaviShyadvAkyebhyaH kimapyapaharati tarhIshvaro granthe .asmin likhitAt jIvanavR^ikShAt pavitranagarAchcha tasyAMshamapahariShyati|


yo jano jayati tamahaM madIyeshvarasya mandire stambhaM kR^itvA sthApayisyAmi sa puna rna nirgamiShyati| apara ncha tasmin madIyeshvarasya nAma madIyeshvarasya puryyA api nAma arthato yA navInA yirUshAnam purI svargAt madIyeshvarasya samIpAd avarokShyati tasyA nAma mamApi nUtanaM nAma lekhiShyAmi|


anantaraM sUryyodayasthAnAd udyan apara eko dUto mayA dR^iShTaH so.amareshvarasya mudrAM dhArayati, yeShu chartuShu dUteShu pR^ithivIsamudrayo rhiMsanasya bhAro dattastAn sa uchchairidaM avadat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्