Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 bahavashcha prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliShTAH kha NgadhArai rvA vyApAditAH| te meShANAM ChAgAnAM vA charmmANi paridhAya dInAH pIDitA duHkhArttAshchAbhrAmyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 बहवश्च प्रस्तराघातै र्हताः करपत्रै र्वा विदीर्णा यन्त्रै र्वा क्लिष्टाः खङ्गधारै र्वा व्यापादिताः। ते मेषाणां छागानां वा चर्म्माणि परिधाय दीनाः पीडिता दुःखार्त्ताश्चाभ्राम्यन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 বহৱশ্চ প্ৰস্তৰাঘাতৈ ৰ্হতাঃ কৰপত্ৰৈ ৰ্ৱা ৱিদীৰ্ণা যন্ত্ৰৈ ৰ্ৱা ক্লিষ্টাঃ খঙ্গধাৰৈ ৰ্ৱা ৱ্যাপাদিতাঃ| তে মেষাণাং ছাগানাং ৱা চৰ্ম্মাণি পৰিধায দীনাঃ পীডিতা দুঃখাৰ্ত্তাশ্চাভ্ৰাম্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 বহৱশ্চ প্রস্তরাঘাতৈ র্হতাঃ করপত্রৈ র্ৱা ৱিদীর্ণা যন্ত্রৈ র্ৱা ক্লিষ্টাঃ খঙ্গধারৈ র্ৱা ৱ্যাপাদিতাঃ| তে মেষাণাং ছাগানাং ৱা চর্ম্মাণি পরিধায দীনাঃ পীডিতা দুঃখার্ত্তাশ্চাভ্রাম্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ဗဟဝၑ္စ ပြသ္တရာဃာတဲ ရှတား ကရပတြဲ ရွာ ဝိဒီရ္ဏာ ယန္တြဲ ရွာ က္လိၐ္ဋား ခင်္ဂဓာရဲ ရွာ ဝျာပါဒိတား၊ တေ မေၐာဏာံ ဆာဂါနာံ ဝါ စရ္မ္မာဏိ ပရိဓာယ ဒီနား ပီဍိတာ ဒုးခါရ္တ္တာၑ္စာဘြာမျန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAM chAgAnAM vA carmmANi paridhAya dInAH pIPitA duHkhArttAzcAbhrAmyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:37
40 अन्तरसन्दर्भाः  

kintu kR^iShIvalAstasya tAn dAseyAn dhR^itvA ka nchana prahR^itavantaH, ka nchana pAShANairAhatavantaH, ka nchana cha hatavantaH|


etadvachanaM yishayiyabhaviShyadvAdinA yohanamuddishya bhAShitam| yohano vasanaM mahA NgaromajaM tasya kaTau charmmakaTibandhanaM; sa cha shUkakITAn madhu cha bhuktavAn|


tato yIshu rjagAda, kroShTuH sthAtuM sthAnaM vidyate, vihAyaso viha NgamAnAM nIDAni cha santi; kintu manuShyaputrasya shiraH sthApayituM sthAnaM na vidyate|


he yirUshAlam he yirUshAlam tvaM bhaviShyadvAdino haMsi tavAntike preritAn prastarairmArayasi cha, yathA kukkuTI nijapakShAdhaH svashAvakAn saMgR^ihlAti, tathAhamapi tava shishUn saMgrahItuM kativArAn aichChaM kintu tvaM naichChaH|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalokA Agatya lokAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tena sa mR^ita iti vij nAya nagarasya bahistam AkR^iShya nItavantaH|


yuShmAkaM pUrvvapuruShAH kaM bhaviShyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vishvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|


tasmAt khrIShTaheto rdaurbbalyanindAdaridratAvipakShatAkaShTAdiShu santuShyAmyahaM| yadAhaM durbbalo.asmi tadaiva sabalo bhavAmi|


yataH sa kShaNikAt pApajasukhabhogAd Ishvarasya prajAbhiH sArddhaM duHkhabhogaM vavre|


bandinaH sahabandibhiriva duHkhinashcha dehavAsibhiriva yuShmAbhiH smaryyantAM|


pashchAt mama dvAbhyAM sAkShibhyAM mayA sAmarthyaM dAyiShyate tAvuShTralomajavastraparihitau ShaShThyadhikadvishatAdhikasahasradinAni yAvad bhaviShyadvAkyAni vadiShyataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्