Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 aparaM prathamajAtAnAM hantA yat svIyalokAn na spR^ishet tadarthaM sa vishvAsena nistAraparvvIyabalichChedanaM rudhirasechana nchAnuShThitAvAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अपरं प्रथमजातानां हन्ता यत् स्वीयलोकान् न स्पृशेत् तदर्थं स विश्वासेन निस्तारपर्व्वीयबलिच्छेदनं रुधिरसेचनञ्चानुष्ठितावान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অপৰং প্ৰথমজাতানাং হন্তা যৎ স্ৱীযলোকান্ ন স্পৃশেৎ তদৰ্থং স ৱিশ্ৱাসেন নিস্তাৰপৰ্ৱ্ৱীযবলিচ্ছেদনং ৰুধিৰসেচনঞ্চানুষ্ঠিতাৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অপরং প্রথমজাতানাং হন্তা যৎ স্ৱীযলোকান্ ন স্পৃশেৎ তদর্থং স ৱিশ্ৱাসেন নিস্তারপর্ৱ্ৱীযবলিচ্ছেদনং রুধিরসেচনঞ্চানুষ্ঠিতাৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အပရံ ပြထမဇာတာနာံ ဟန္တာ ယတ် သွီယလောကာန် န သ္ပၖၑေတ် တဒရ္ထံ သ ဝိၑွာသေန နိသ္တာရပရွွီယဗလိစ္ဆေဒနံ ရုဓိရသေစနဉ္စာနုၐ္ဌိတာဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 aparaM prathamajAtAnAM hantA yat svIyalOkAn na spRzEt tadarthaM sa vizvAsEna nistAraparvvIyabalicchEdanaM rudhirasEcananjcAnuSThitAvAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:28
6 अन्तरसन्दर्भाः  

teShAM kechid yathA vAkkalahaM kR^itavantastatkAraNAt hantrA vinAshitAshcha yuShmAbhistadvad vAkkalaho na kriyatAM|


nUtananiyamasya madhyastho yIshuH, aparaM hAbilo raktAt shreyaH prachArakaM prokShaNasya rakta nchaiteShAM sannidhau yUyam AgatAH|


phalataH sarvvalokAn prati vyavasthAnusAreNa sarvvA Aj nAH kathayitvA mUsA jalena sindUravarNalomnA eShovatR^iNena cha sArddhaM govatsAnAM ChAgAnA ncha rudhiraM gR^ihItvA granthe sarvvalokeShu cha prakShipya babhAShe,


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्