Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 tathA misaradeshIyanidhibhyaH khrIShTanimittAM nindAM mahatIM sampattiM mene yato hetoH sa puraskAradAnam apaikShata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तथा मिसरदेशीयनिधिभ्यः ख्रीष्टनिमित्तां निन्दां महतीं सम्पत्तिं मेने यतो हेतोः स पुरस्कारदानम् अपैक्षत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তথা মিসৰদেশীযনিধিভ্যঃ খ্ৰীষ্টনিমিত্তাং নিন্দাং মহতীং সম্পত্তিং মেনে যতো হেতোঃ স পুৰস্কাৰদানম্ অপৈক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তথা মিসরদেশীযনিধিভ্যঃ খ্রীষ্টনিমিত্তাং নিন্দাং মহতীং সম্পত্তিং মেনে যতো হেতোঃ স পুরস্কারদানম্ অপৈক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တထာ မိသရဒေၑီယနိဓိဘျး ခြီၐ္ဋနိမိတ္တာံ နိန္ဒာံ မဟတီံ သမ္ပတ္တိံ မေနေ ယတော ဟေတေား သ ပုရသ္ကာရဒါနမ် အပဲက္ၐတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tathA misaradEzIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mEnE yatO hEtOH sa puraskAradAnam apaikSata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:26
29 अन्तरसन्दर्भाः  

yo bhaviShyadvAdIti j nAtvA tasyAtithyaM vidhatte, sa bhaviShyadvAdinaH phalaM lapsyate, yashcha dhArmmika iti viditvA tasyAtithyaM vidhatte sa dhArmmikamAnavasya phalaM prApsyati|


tadA Anandata, tathA bhR^ishaM hlAdadhva ncha, yataH svarge bhUyAMsi phalAni lapsyadhve; te yuShmAkaM purAtanAn bhaviShyadvAdino.api tAdR^ig atADayan|


sAvadhAnA bhavata, manujAn darshayituM teShAM gochare dharmmakarmma mA kuruta, tathA kR^ite yuShmAkaM svargasthapituH sakAshAt ki nchana phalaM na prApsyatha|


tata AshiShaM lapsyase, teShu parishodhaM karttumashaknuvatsu shmashAnAddhArmmikAnAmutthAnakAle tvaM phalAM lapsyase|


tadvad yuShmAkaM madhye yaH kashchin madarthaM sarvvasvaM hAtuM na shaknoti sa mama shiShyo bhavituM na shakShyati|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


tasmAt khrIShTaheto rdaurbbalyanindAdaridratAvipakShatAkaShTAdiShu santuShyAmyahaM| yadAhaM durbbalo.asmi tadaiva sabalo bhavAmi|


shokayuktAshcha vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, aki nchanAshcha vayaM sarvvaM dhArayAmaH|


yuShmAkaM j nAnachakShUMShi cha dIptiyuktAni kR^itvA tasyAhvAnaM kIdR^ishyA pratyAshayA sambalitaM pavitralokAnAM madhye tena datto.adhikAraH kIdR^ishaH prabhAvanidhi rvishvAsiShu chAsmAsu prakAshamAnasya


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrIShTasyAnurodhAt kShatim amanye|


kintu vishvAsaM vinA ko.apIshvarAya rochituM na shaknoti yata Ishvaro.asti svAnveShilokebhyaH puraskAraM dadAti chetikathAyAm IshvarasharaNAgatai rvishvasitavyaM|


ato hetorasmAbhirapi tasyApamAnaM sahamAnaiH shibirAd bahistasya samIpaM gantavyaM|


yato heto dUtaiH kathitaM vAkyaM yadyamogham abhavad yadi cha talla NghanakAriNe tasyAgrAhakAya cha sarvvasmai samuchitaM daNDam adIyata,


visheShatasteShAmantarvvAsI yaH khrIShTasyAtmA khrIShTe varttiShyamANAni duHkhAni tadanugAmiprabhAva ncha pUrvvaM prAkAshayat tena kaH kIdR^isho vA samayo niradishyataitasyAnusandhAnaM kR^itavantaH|


yadi khrIShTasya nAmahetunA yuShmAkaM nindA bhavati tarhi yUyaM dhanyA yato gauravadAyaka IshvarasyAtmA yuShmAsvadhitiShThati teShAM madhye sa nindyate kintu yuShmanmadhye prashaMsyate|


tava kriyAH klesho dainya ncha mama gocharAH kintu tvaM dhanavAnasi ye cha yihUdIyA na santaH shayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti teShAM nindAmapyahaM jAnAmi|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAsheta tadarthaM paridhAnAya mattaH shubhravAsAMsi krINIhi yachcha tava dR^iShTiH prasannA bhavet tadarthaM chakShurlepanAyA njanaM mattaH krINIhIti mama mantraNA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्