Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 yata Ishvaro mR^itAnapyutthApayituM shaknotIti sa mene tasmAt sa upamArUpaM taM lebhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यत ईश्वरो मृतानप्युत्थापयितुं शक्नोतीति स मेने तस्मात् स उपमारूपं तं लेभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যত ঈশ্ৱৰো মৃতানপ্যুত্থাপযিতুং শক্নোতীতি স মেনে তস্মাৎ স উপমাৰূপং তং লেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যত ঈশ্ৱরো মৃতানপ্যুত্থাপযিতুং শক্নোতীতি স মেনে তস্মাৎ স উপমারূপং তং লেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတ ဤၑွရော မၖတာနပျုတ္ထာပယိတုံ ၑက္နောတီတိ သ မေနေ တသ္မာတ် သ ဥပမာရူပံ တံ လေဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yata IzvarO mRtAnapyutthApayituM zaknOtIti sa mEnE tasmAt sa upamArUpaM taM lEbhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:19
10 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vadAmi, manujA yAvantyAlasyavachAMsi vadanti, vichAradine taduttaramavashyaM dAtavyaM,


tato yIshau gehamadhyaM praviShTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pR^iShTavAn karmmaitat karttuM mama sAmarthyam Aste, yuvAM kimiti pratIthaH? tadA tau pratyUchatuH, satyaM prabho|


tathApyAdamA yAdR^ishaM pApaM kR^itaM tAdR^ishaM pApaM yai rnAkAri Adamam Arabhya mUsAM yAvat teShAmapyupari mR^ityU rAjatvam akarot sa Adam bhAvyAdamo nidarshanamevAste|


asmAkam antare yA shaktiH prakAshate tayA sarvvAtiriktaM karmma kurvvan asmAkaM prArthanAM kalpanA nchAtikramituM yaH shaknoti


yataH khrIShTaH satyapavitrasthAnasya dR^iShTAntarUpaM hastakR^itaM pavitrasthAnaM na praviShTavAn kintvasmannimittam idAnIm Ishvarasya sAkShAd upasthAtuM svargameva praviShTaH|


tachcha dUShyaM varttamAnasamayasya dR^iShTAntaH, yato hetoH sAmprataM saMshodhanakAlaM yAvad yannirUpitaM tadanusArAt sevAkAriNo mAnasikasiddhikaraNe.asamarthAbhiH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्