Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 kintu te sarvvotkR^iShTam arthataH svargIyaM desham AkA NkShanti tasmAd IshvarastAnadhi na lajjamAnasteShAm Ishvara iti nAma gR^ihItavAn yataH sa teShAM kR^ite nagaramekaM saMsthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু তে সৰ্ৱ্ৱোৎকৃষ্টম্ অৰ্থতঃ স্ৱৰ্গীযং দেশম্ আকাঙ্ক্ষন্তি তস্মাদ্ ঈশ্ৱৰস্তানধি ন লজ্জমানস্তেষাম্ ঈশ্ৱৰ ইতি নাম গৃহীতৱান্ যতঃ স তেষাং কৃতে নগৰমেকং সংস্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু তে সর্ৱ্ৱোৎকৃষ্টম্ অর্থতঃ স্ৱর্গীযং দেশম্ আকাঙ্ক্ষন্তি তস্মাদ্ ঈশ্ৱরস্তানধি ন লজ্জমানস্তেষাম্ ঈশ্ৱর ইতি নাম গৃহীতৱান্ যতঃ স তেষাং কৃতে নগরমেকং সংস্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု တေ သရွွောတ္ကၖၐ္ဋမ် အရ္ထတး သွရ္ဂီယံ ဒေၑမ် အာကာင်္က္ၐန္တိ တသ္မာဒ် ဤၑွရသ္တာနဓိ န လဇ္ဇမာနသ္တေၐာမ် ဤၑွရ ဣတိ နာမ ဂၖဟီတဝါန် ယတး သ တေၐာံ ကၖတေ နဂရမေကံ သံသ္ထာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:16
26 अन्तरसन्दर्भाः  

tataH paraM rAjA dakShiNasthitAn mAnavAn vadiShyati, AgachChata mattAtasyAnugrahabhAjanAni, yuShmatkR^ita A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


punashcha "aham ibrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvaraH" yAmimAM kathAM stambamadhye tiShThan Ishvaro mUsAmavAdIt mR^itAnAmutthAnArthe sA kathA mUsAlikhite pustake kiM yuShmAbhi rnApAThi?


eteShAM vyabhichAriNAM pApinA ncha lokAnAM sAkShAd yadi kopi mAM matkathA ncha lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


he kShudrameShavraja yUyaM mA bhaiShTa yuShmabhyaM rAjyaM dAtuM yuShmAkaM pituH sammatirasti|


adhikantu mUsAH stambopAkhyAne parameshvara IbrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvara ityuktvA mR^itAnAM shmashAnAd utthAnasya pramANaM lilekha|


mama pitu gR^ihe bahUni vAsasthAni santi no chet pUrvvaM yuShmAn aj nApayiShyaM yuShmadarthaM sthAnaM sajjayituM gachChAmi|


etasmin samaye, ahaM tava pUrvvapuruShANAm Ishvaro.arthAd ibrAhIma Ishvara ishAka Ishvaro yAkUba Ishvarashcha, mUsAmuddishya parameshvarasyaitAdR^ishI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkShituM pragalbho na babhUva|


kintvasmAkaM janapadaH svarge vidyate tasmAchchAgamiShyantaM trAtAraM prabhuM yIshukhrIShTaM vayaM pratIkShAmahe|


aparaM sarvvasmAd duShkarmmataH prabhu rmAm uddhariShyati nijasvargIyarAjyaM netuM mAM tArayiShyati cha| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|


yUyaM mama bandhanasya duHkhena duHkhino .abhavata, yuShmAkam uttamA nityA cha sampattiH svarge vidyata iti j nAtvA sAnandaM sarvvasvasyApaharaNam asahadhva ncha|


yasmAt sa IshvareNa nirmmitaM sthApita ncha bhittimUlayuktaM nagaraM pratyaikShata|


ye tu janA itthaM kathayanti taiH paitR^ikadesho .asmAbhiranviShyata iti prakAshyate|


yataste yathAsmAn vinA siddhA na bhaveyustathaiveshvareNAsmAkaM kR^ite shreShThataraM kimapi nirdidishe|


kintu sIyonparvvato .amareshvarasya nagaraM svargasthayirUshAlamam ayutAni divyadUtAH


yato .atrAsmAkaM sthAyi nagaraM na vidyate kintu bhAvi nagaram asmAbhiranviShyate|


yataH pAvakaH pUyamAnAshcha sarvve ekasmAdevotpannA bhavanti, iti hetoH sa tAn bhrAtR^in vadituM na lajjate|


aparaM svargAd avarohantI pavitrA nagarI, arthato navInA yirUshAlamapurI mayA dR^iShTA, sA varAya vibhUShitA kanyeva susajjitAsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्