Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yasmAt sa IshvareNa nirmmitaM sthApita ncha bhittimUlayuktaM nagaraM pratyaikShata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यस्मात् स ईश्वरेण निर्म्मितं स्थापितञ्च भित्तिमूलयुक्तं नगरं प्रत्यैक्षत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যস্মাৎ স ঈশ্ৱৰেণ নিৰ্ম্মিতং স্থাপিতঞ্চ ভিত্তিমূলযুক্তং নগৰং প্ৰত্যৈক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যস্মাৎ স ঈশ্ৱরেণ নির্ম্মিতং স্থাপিতঞ্চ ভিত্তিমূলযুক্তং নগরং প্রত্যৈক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယသ္မာတ် သ ဤၑွရေဏ နိရ္မ္မိတံ သ္ထာပိတဉ္စ ဘိတ္တိမူလယုက္တံ နဂရံ ပြတျဲက္ၐတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yasmAt sa IzvarENa nirmmitaM sthApitanjca bhittimUlayuktaM nagaraM pratyaikSata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:10
11 अन्तरसन्दर्भाः  

mama pitu gR^ihe bahUni vAsasthAni santi no chet pUrvvaM yuShmAn aj nApayiShyaM yuShmadarthaM sthAnaM sajjayituM gachChAmi|


aparam asmAkam etasmin pArthive dUShyarUpe veshmani jIrNe satIshvareNa nirmmitam akarakR^itam asmAkam anantakAlasthAyi veshmaikaM svarge vidyata iti vayaM jAnImaH|


kintvasmAkaM janapadaH svarge vidyate tasmAchchAgamiShyantaM trAtAraM prabhuM yIshukhrIShTaM vayaM pratIkShAmahe|


kintu te sarvvotkR^iShTam arthataH svargIyaM desham AkA NkShanti tasmAd IshvarastAnadhi na lajjamAnasteShAm Ishvara iti nAma gR^ihItavAn yataH sa teShAM kR^ite nagaramekaM saMsthApitavAn|


kintu sIyonparvvato .amareshvarasya nagaraM svargasthayirUshAlamam ayutAni divyadUtAH


ataeva nishchalarAjyaprAptairasmAbhiH so.anugraha Alambitavyo yena vayaM sAdaraM sabhaya ncha tuShTijanakarUpeNeshvaraM sevituM shaknuyAma|


yato .atrAsmAkaM sthAyi nagaraM na vidyate kintu bhAvi nagaram asmAbhiranviShyate|


ekaikasya niveshanasya parijanAnAM sthApayitA kashchid vidyate yashcha sarvvasthApayitA sa Ishvara eva|


aparaM svargAd avarohantI pavitrA nagarI, arthato navInA yirUshAlamapurI mayA dR^iShTA, sA varAya vibhUShitA kanyeva susajjitAsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्