Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:39 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

39 kintu vayaM vinAshajanikAM dharmmAt nivR^ittiM na kurvvANA AtmanaH paritrANAya vishvAsaM kurvvAmaheे|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहेे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 কিন্তু ৱযং ৱিনাশজনিকাং ধৰ্ম্মাৎ নিৱৃত্তিং ন কুৰ্ৱ্ৱাণা আত্মনঃ পৰিত্ৰাণায ৱিশ্ৱাসং কুৰ্ৱ্ৱামহেे|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 কিন্তু ৱযং ৱিনাশজনিকাং ধর্ম্মাৎ নিৱৃত্তিং ন কুর্ৱ্ৱাণা আত্মনঃ পরিত্রাণায ৱিশ্ৱাসং কুর্ৱ্ৱামহেे|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ကိန္တု ဝယံ ဝိနာၑဇနိကာံ ဓရ္မ္မာတ် နိဝၖတ္တိံ န ကုရွွာဏာ အာတ္မနး ပရိတြာဏာယ ဝိၑွာသံ ကုရွွာမဟေे၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANA AtmanaH paritrANAya vizvAsaM kurvvAmahEे|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:39
28 अन्तरसन्दर्भाः  

tatra yaH kashchid vishvasya majjito bhavet sa paritrAsyate kintu yo na vishvasiShyati sa daNDayiShyate|


tatkShaNam apagatya svasmAdapi durmmatIn aparAn saptabhUtAn sahAnayati te cha tadgR^ihaM pavishya nivasanti| tasmAt tasya manuShyasya prathamadashAtaH sheShadashA duHkhatarA bhavati|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakShitavAn; yAllokAn mahyam adadAstAn sarvvAn ahamarakShaM, teShAM madhye kevalaM vinAshapAtraM hAritaM tena dharmmapustakasya vachanaM pratyakShaM bhavati|


kintu yIshurIshvarasyAbhiShiktaH suta eveti yathA yUyaM vishvasitha vishvasya cha tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


yaH kashchin mAnavasutaM vilokya vishvasiti sa sheShadine mayotthApitaH san anantAyuH prApsyati iti matprerakasyAbhimataM|


yata Ishvaro.asmAn krodhe na niyujyAsmAkaM prabhunA yIshukhrIShTena paritrANasyAdhikAre niyuुktavAn,


kenApi prakAreNa ko.api yuShmAn na va nchayatu yatastasmAd dinAt pUrvvaM dharmmalopenopasyAtavyaM,


ye tu dhanino bhavituM cheShTante te parIkShAyAm unmAthe patanti ye chAbhilAShA mAnavAn vinAshe narake cha majjayanti tAdR^isheShvaj nAnAhitAbhilASheShvapi patanti|


satyamatasya j nAnaprApteH paraM yadi vayaM svaMchChayA pApAchAraM kurmmastarhi pApAnAM kR^ite .anyat kimapi balidAnaM nAvashiShyate


"puNyavAn jano vishvAsena jIviShyati kintu yadi nivarttate tarhi mama manastasmin na toShaM yAsyati|"


vishvAsa AshaMsitAnAM nishchayaH, adR^ishyAnAM viShayANAM darshanaM bhavati|


yUya ncheshvarasya shaktitaH sheShakAle prakAshyaparitrANArthaM vishvAsena rakShyadhve|


kintvadhunA varttamAne AkAshabhUmaNDale tenaiva vAkyena vahnyarthaM gupte vichAradinaM duShTamAnavAnAM vinAsha ncha yAvad rakShyate|


kashchid yadi svabhrAtaram amR^ityujanakaM pApaM kurvvantaM pashyati tarhi sa prArthanAM karotu teneshvarastasmai jIvanaM dAsyati, arthato mR^ityujanakaM pApaM yena nAkAritasmai| kintu mR^ityujanakam ekaM pApam Aste tadadhi tena prArthanA kriyatAmityahaM na vadAmi|


yIshurIshvarasya putra iti yo vishvasiti taM vinA ko.aparaH saMsAraM jayati?


yaH pashurAsIt kintvidAnIM na varttate sa evAShTamaH, sa saptAnAm eko .asti vinAshaM gamiShyati cha|


tvayA dR^iShTo .asau pashurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAshashcha gantavyaH| tato yeShAM nAmAni jagataH sR^iShTikAlam Arabhya jIvanapustake likhitAni na vidyante te pR^ithivInivAsino bhUtam avarttamAnamupasthAsyanta ncha taM pashuM dR^iShTvAshcharyyaM maMsyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्