Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 "puNyavAn jano vishvAsena jIviShyati kintu yadi nivarttate tarhi mama manastasmin na toShaM yAsyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 "पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 "পুণ্যৱান্ জনো ৱিশ্ৱাসেন জীৱিষ্যতি কিন্তু যদি নিৱৰ্ত্ততে তৰ্হি মম মনস্তস্মিন্ ন তোষং যাস্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 "পুণ্যৱান্ জনো ৱিশ্ৱাসেন জীৱিষ্যতি কিন্তু যদি নিৱর্ত্ততে তর্হি মম মনস্তস্মিন্ ন তোষং যাস্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 "ပုဏျဝါန် ဇနော ဝိၑွာသေန ဇီဝိၐျတိ ကိန္တု ယဒိ နိဝရ္တ္တတေ တရှိ မမ မနသ္တသ္မိန် န တောၐံ ယာသျတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 "puNyavAn janO vizvAsEna jIviSyati kintu yadi nivarttatE tarhi mama manastasmin na tOSaM yAsyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:38
24 अन्तरसन्दर्भाः  

kenApi na virodhaM sa vivAda ncha kariShyati| na cha rAjapathe tena vachanaM shrAvayiShyate|


kintu tasya manasi mUlApraviShTatvAt sa ki nchitkAlamAtraM sthirastiShThati; pashchAta tatkathAkAraNAt kopi klestADanA vA chet jAyate, tarhi sa tatkShaNAd vighnameti|


yataH pratyayasya samaparimANam IshvaradattaM puNyaM tatsusaMvAde prakAshate| tadadhi dharmmapustakepi likhitamidaM "puNyavAn jano vishvAsena jIviShyati"|


Ishvarasya sAkShAt ko.api vyavasthayA sapuNyo na bhavati tada vyaktaM yataH "puNyavAn mAnavo vishvAsena jIviShyatIti" shAstrIyaM vachaH|


te yihUdIyAH prabhuM yIshuM bhaviShyadvAdinashcha hatavanto .asmAn dUrIkR^itavantashcha, ta IshvarAya na rochante sarvveShAM mAnavAnAM vipakShA bhavanti cha;


kintu vayaM vinAshajanikAM dharmmAt nivR^ittiM na kurvvANA AtmanaH paritrANAya vishvAsaM kurvvAmaheे|


apara ncha yuShmAbhi rdhArmmikasya daNDAj nA hatyA chAkAri tathApi sa yuShmAn na pratiruddhavAn|


te .asmanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviShyan tarhyasmatsa Nge .asthAsyan, kintu sarvve .asmadIyA na santyetasya prakAsha Avashyaka AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्