Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 aparaM katipayalokA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadeShTavya ncha yatastat mahAdinam uttarottaraM nikaTavartti bhavatIti yuShmAbhi rdR^ishyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰং কতিপযলোকা যথা কুৰ্ৱ্ৱন্তি তথাস্মাভিঃ সভাকৰণং ন পৰিত্যক্তৱ্যং পৰস্পৰম্ উপদেষ্টৱ্যঞ্চ যতস্তৎ মহাদিনম্ উত্তৰোত্তৰং নিকটৱৰ্ত্তি ভৱতীতি যুষ্মাভি ৰ্দৃশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরং কতিপযলোকা যথা কুর্ৱ্ৱন্তি তথাস্মাভিঃ সভাকরণং ন পরিত্যক্তৱ্যং পরস্পরম্ উপদেষ্টৱ্যঞ্চ যতস্তৎ মহাদিনম্ উত্তরোত্তরং নিকটৱর্ত্তি ভৱতীতি যুষ্মাভি র্দৃশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရံ ကတိပယလောကာ ယထာ ကုရွွန္တိ တထာသ္မာဘိး သဘာကရဏံ န ပရိတျက္တဝျံ ပရသ္ပရမ် ဥပဒေၐ္ဋဝျဉ္စ ယတသ္တတ် မဟာဒိနမ် ဥတ္တရောတ္တရံ နိကဋဝရ္တ္တိ ဘဝတီတိ ယုၐ္မာဘိ ရ္ဒၖၑျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:25
32 अन्तरसन्दर्भाः  

yuShmAnahaM tathyaM vachmi vichAradine tatpurasya dashAtaH sidomamorApurayordashA sahyatarA bhaviShyati|


yato yatra dvau trayo vA mama nAnni milanti, tatraivAhaM teShAM madhye.asmi|


yaH kashchin mAM na shraddhAya mama kathaM na gR^ihlAti, anyastaM doShiNaM kariShyati vastutastu yAM kathAmaham achakathaM sA kathA charame.anhi taM doShiNaM kariShyati|


yasyA gaNanayA tadadhipatInAM bahudhanopArjanaM jAtaM tAdR^ishI gaNakabhUtagrastA kAchana dAsI prArthanAsthAnagamanakAla AgatyAsmAn sAkShAt kR^itavatI|


apara ncha nistArotsavAt paraM pa nchAshattame dine samupasthite sati te sarvve ekAchittIbhUya sthAna ekasmin militA Asan|


preritAnAm upadeshe sa Ngatau pUpabha njane prArthanAsu cha manaHsaMyogaM kR^itvAtiShThan|


saptAhasya prathamadine pUpAn bhaMktu shiShyeShu militeShu paulaH paradine tasmAt prasthAtum udyataH san tadahni prAyeNa kShapAyA yAmadvayaM yAvat shiShyebhyo dharmmakathAm akathayat|


tathA ya upadeShTA bhavati sa upadishatu yashcha dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnenAdhipatitvaM karotu yashcha dayAluH sa hR^iShTamanasA dayatAm|


ekatra samAgatai ryuShmAbhiH prabhAvaM bheाjyaM bhujyata iti nahi;


samitibhukteShu sarvveShu ekasmin sthAne militvA parabhAShAM bhAShamANeShu yadi j nAnAkA NkShiNo.avishvAsino vA tatrAgachCheyustarhi yuShmAn unmattAn kiM na vadiShyanti?


kintu yo jana IshvarIyAdeshaM kathayati sa pareShAM niShThAyai hitopadeshAya sAntvanAyai cha bhAShate|


tarhyekaikasya karmma prakAshiShyate yataH sa divasastat prakAshayiShyati| yato hatostana divasena vahnimayenodetavyaM tata ekaikasya karmma kIdR^ishametasya parIkShA bahninA bhaviShyati|


asmatprabho ryIshukhrIShTasya nAmnA yuShmAkaM madIyAtmanashcha milane jAte .asmatprabho ryIshukhrIShTasya shakteH sAhAyyena


yuShmAkaM vinItatvaM sarvvamAnavai rj nAyatAM, prabhuH sannidhau vidyate|


ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|


aparaM premni satkriyAsu chaikaikasyotsAhavR^iddhyartham asmAbhiH parasparaM mantrayitavyaM|


yenAgantavyaM sa svalpakAlAt param AgamiShyati na cha vilambiShyate|


he bhrAtaraH, vinaye.ahaM yUyam idam upadeshavAkyaM sahadhvaM yato.ahaM saMkShepeNa yuShmAn prati likhitavAn|


kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko.api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|


yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhorupasthitiH samIpavarttinyabhavat|


sarvveShAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratashcha bhavata|


ataH sarvvairetai rvikAre gantavye sati yasmin AkAshamaNDalaM dAhena vikAriShyate mUlavastUni cha tApena galiShyante


ataeva he priyatamAH, tAni pratIkShamANA yUyaM niShkala NkA aninditAshcha bhUtvA yat shAntyAshritAstiShThathaitasmin yatadhvaM|


kechid yathA vilambaM manyante tathA prabhuH svapratij nAyAM vilambate tannahi kintu ko.api yanna vinashyet sarvvaM eva manaHparAvarttanaM gachCheyurityabhilaShan so .asmAn prati dIrghasahiShNutAM vidadhAti|


ete lokAH svAn pR^ithak kurvvantaH sAMsArikA AtmahInAshcha santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्