Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 aparaM premni satkriyAsu chaikaikasyotsAhavR^iddhyartham asmAbhiH parasparaM mantrayitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অপৰং প্ৰেম্নি সৎক্ৰিযাসু চৈকৈকস্যোৎসাহৱৃদ্ধ্যৰ্থম্ অস্মাভিঃ পৰস্পৰং মন্ত্ৰযিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অপরং প্রেম্নি সৎক্রিযাসু চৈকৈকস্যোৎসাহৱৃদ্ধ্যর্থম্ অস্মাভিঃ পরস্পরং মন্ত্রযিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အပရံ ပြေမ္နိ သတ္ကြိယာသု စဲကဲကသျောတ္သာဟဝၖဒ္ဓျရ္ထမ် အသ္မာဘိး ပရသ္ပရံ မန္တြယိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 aparaM prEmni satkriyAsu caikaikasyOtsAhavRddhyartham asmAbhiH parasparaM mantrayitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:24
29 अन्तरसन्दर्भाः  

tasmAt shiShyA ekaikashaH svasvashaktyanusArato yihUdIyadeshanivAsinAM bhratR^iNAM dinayApanArthaM dhanaM preShayituM nishchitya


tatastaM pratIshvarasyottaraM kiM jAtaM? bAlnAmno devasya sAkShAt yai rjAnUni na pAtitAni tAdR^ishAH sapta sahasrANi lokA avasheShitA mayA|


ye janA Anandanti taiH sArddham Anandata ye cha rudanti taiH saha rudita|


ahamapyAtmahitam acheShTamAno bahUnAM paritrANArthaM teShAM hitaM cheShTamAnaH sarvvaviShaye sarvveShAM tuShTikaro bhavAmItyanenAhaM yadvat khrIShTasyAnugAmI tadvad yUyaM mamAnugAmino bhavata|


durbbalAn yat pratipadye tadarthamahaM durbbalAnAM kR^ite durbbala_ivAbhavaM| itthaM kenApi prakAreNa katipayA lokA yanmayA paritrANaM prApnuyustadarthaM yo yAdR^isha AsIt tasya kR^ite .ahaM tAdR^isha_ivAbhavaM|


etad aham Aj nayA kathayAmIti nahi kintvanyeShAm utsAhakAraNAd yuShmAkamapi premnaH sAralyaM parIkShitumichChatA mayaitat kathyate|


yata AkhAyAdeshasthA lokA gatavarSham Arabhya tatkAryya udyatAH santIti vAkyenAhaM mAkidanIyalokAnAM samIpe yuShmAkaM yAm ichChukatAmadhi shlAghe tAm avagato.asmi yuShmAkaM tasmAd utsAhAchchApareShAM bahUnAm udyogo jAtaH|


he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa shArIrikabhAvo yuShmAn na pravishatu| yUyaM premnA parasparaM paricharyyAM kurudhvaM|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


he bhrAtaraH, yuShmAkaM kashchid yadi kasmiMshchit pApe patati tarhyAtmikabhAvayuktai ryuShmAbhistitikShAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdR^ikparIkShAyAM na patatha tathA sAvadhAnA bhavata|


khrIShTasya vAkyaM sarvvavidhaj nAnAya sampUrNarUpeNa yuShmadantare nivamatu, yUya ncha gItai rgAnaiH pAramArthikasa NkIrttanaishcha parasparam Adishata prabodhayata cha, anugR^ihItatvAt prabhum uddishya svamanobhi rgAyata cha|


asmAkaM tAtasyeshvarasya sAkShAt prabhau yIshukhrIShTe yuShmAkaM vishvAsena yat kAryyaM premnA yaH parishramaH pratyAshayA cha yA titikShA jAyate


ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|


atrAsmAkam adhikAro nAstItthaM nahi kintvasmAkam anukaraNAya yuShmAn dR^iShTAntaM darshayitum ichChantastad akurmma|


yo.amara Ishvarastasmin vishvasantu sadAchAraM kurvvantu satkarmmadhanena dhanino sukalA dAtArashcha bhavantu,


kintu sushikShAkAriNyaH satya Ishvarasya vAkyaM yat na nindyeta tadarthaM yuvatIH sushIlatAm arthataH patisneham apatyasnehaM


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


bhrAtR^iShu prema tiShThatu| atithisevA yuShmAbhi rna vismaryyatAM


bandinaH sahabandibhiriva duHkhinashcha dehavAsibhiriva yuShmAbhiH smaryyantAM|


kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko.api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|


he mama priyabAlakAH, vAkyena jihvayA vAsmAbhiH prema na karttavyaM kintu kAryyeNa satyatayA chaiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्