Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 1:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 puNye prema karoShi tvaM ki nchAdharmmam R^itIyase| tasmAd ya Isha Ishaste sa te mitragaNAdapi| adhikAhlAdatailena sechanaM kR^itavAn tava||"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 পুণ্যে প্ৰেম কৰোষি ৎৱং কিঞ্চাধৰ্ম্মম্ ঋতীযসে| তস্মাদ্ য ঈশ ঈশস্তে স তে মিত্ৰগণাদপি| অধিকাহ্লাদতৈলেন সেচনং কৃতৱান্ তৱ|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 পুণ্যে প্রেম করোষি ৎৱং কিঞ্চাধর্ম্মম্ ঋতীযসে| তস্মাদ্ য ঈশ ঈশস্তে স তে মিত্রগণাদপি| অধিকাহ্লাদতৈলেন সেচনং কৃতৱান্ তৱ|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပုဏျေ ပြေမ ကရောၐိ တွံ ကိဉ္စာဓရ္မ္မမ် ၒတီယသေ၊ တသ္မာဒ် ယ ဤၑ ဤၑသ္တေ သ တေ မိတြဂဏာဒပိ၊ အဓိကာဟ္လာဒတဲလေန သေစနံ ကၖတဝါန် တဝ။ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 puNyE prEma karOSi tvaM kinjcAdharmmam RtIyasE| tasmAd ya Iza IzastE sa tE mitragaNAdapi| adhikAhlAdatailEna sEcanaM kRtavAn tava||"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 1:9
42 अन्तरसन्दर्भाः  

AtmA tu parameshasya madIyopari vidyate| daridreShu susaMvAdaM vaktuM mAM sobhiShiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva cha| bandIkR^iteShu lokeShu mukte rghoShayituM vachaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


sa itvA prathamaM nijasodaraM shimonaM sAkShAtprApya kathitavAn vayaM khrIShTam arthAt abhiShiktapuruShaM sAkShAtkR^itavantaH|


prANAnahaM tyaktvA punaH prANAn grahIShyAmi, tasmAt pitA mayi snehaM karoti|


tadA yIshuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuShmAka ncha pitA mama yuShmAka ncheshvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtR^igaNaM j nApaya|


IshvareNa yaH preritaH saeva IshvarIyakathAM kathayati yata Ishvara AtmAnaM tasmai aparimitam adadAt|


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


parameshasya tenaivAbhiShiktasya janasya cha| viruddhamabhitiShThanti pR^ithivyAH patayaH kutaH||


phalatastava hastena mantraNayA cha pUrvva yadyat sthirIkR^itaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiShiktavAn sa eva pavitro yIshustasya prAtikUlyena herod pantIyapIlAto


apara ncha yuShmAkaM prema kApaTyavarjitaM bhavatu yad abhadraM tad R^itIyadhvaM yachcha bhadraM tasmin anurajyadhvam|


ataeva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAshAM lapsyadhve tadarthaM tatpratyAshAjanaka IshvaraH pratyayena yuShmAn shAntyAnandAbhyAM sampUrNAn karotu|


ya IshvaraH svaputrasyAsmatprabho ryIshukhrIShTasyAMshinaH karttuM yuShmAn AhUtavAn sa vishvasanIyaH|


mayA mR^iShAvAkyaM na kathyata iti nityaM prashaMsanIyo.asmAkaM prabho ryIshukhrIShTasya tAta Ishvaro jAnAti|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


asmAkaM prabho ryIshoH khrIShTasya tAta Ishvaro dhanyo bhavatu; yataH sa khrIShTenAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|


tatkAraNAd Ishvaro.api taM sarvvonnataM chakAra yachcha nAma sarvveShAM nAmnAM shreShThaM tadeva tasmai dadau,


yataH pAvakaH pUyamAnAshcha sarvve ekasmAdevotpannA bhavanti, iti hetoH sa tAn bhrAtR^in vadituM na lajjate|


tathApi divyadUtagaNebhyo yaH ki nchin nyUnIkR^ito.abhavat taM yIshuM mR^ityubhogahetostejogauravarUpeNa kirITena vibhUShitaM pashyAmaH, yata IshvarasyAnugrahAt sa sarvveShAM kR^ite mR^ityum asvadata|


aparam asmAkaM tAdR^ishamahAyAjakasya prayojanamAsId yaH pavitro .ahiMsako niShkala NkaH pApibhyo bhinnaH svargAdapyuchchIkR^itashcha syAt|


asmAkaM prabho ryIshukhrIShTasya tAta Ishvaro dhanyaH, yataH sa svakIyabahukR^ipAto mR^itagaNamadhyAd yIshukhrIShTasyotthAnena jIvanapratyAshArtham arthato


asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|


tathA nIkalAyatIyAnAM shikShAvalambinastava kechit janA api santi tadevAham R^itIye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्