Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 1:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 aparaM dUtAnAM madhye kaH kadAchidIshvareNedamuktaH? yathA, "tavArIn pAdapIThaM te yAvannahi karomyahaM| mama dakShiNadigbhAge tAvat tvaM samupAvisha||"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং দূতানাং মধ্যে কঃ কদাচিদীশ্ৱৰেণেদমুক্তঃ? যথা, "তৱাৰীন্ পাদপীঠং তে যাৱন্নহি কৰোম্যহং| মম দক্ষিণদিগ্ভাগে তাৱৎ ৎৱং সমুপাৱিশ|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং দূতানাং মধ্যে কঃ কদাচিদীশ্ৱরেণেদমুক্তঃ? যথা, "তৱারীন্ পাদপীঠং তে যাৱন্নহি করোম্যহং| মম দক্ষিণদিগ্ভাগে তাৱৎ ৎৱং সমুপাৱিশ|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ ဒူတာနာံ မဓျေ ကး ကဒါစိဒီၑွရေဏေဒမုက္တး? ယထာ, "တဝါရီန် ပါဒပီဌံ တေ ယာဝန္နဟိ ကရောမျဟံ၊ မမ ဒက္ၐိဏဒိဂ္ဘာဂေ တာဝတ် တွံ သမုပါဝိၑ။ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM dUtAnAM madhyE kaH kadAcidIzvarENEdamuktaH? yathA, "tavArIn pAdapIThaM tE yAvannahi karOmyahaM| mama dakSiNadigbhAgE tAvat tvaM samupAviza||"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 1:13
16 अन्तरसन्दर्भाः  

yathA mama prabhumidaM vAkyamavadat parameshvaraH| tavArIn pAdapIThaM te yAvannahi karomyahaM| tAvat kAlaM madIye tvaM dakShapArshva upAvisha| ato yadi dAyUd taM prabhuM vadati, rtiha sa kathaM tasya santAno bhavati?


svayaM dAyUd pavitrasyAtmana AveshenedaM kathayAmAsa| yathA| "mama prabhumidaM vAkyavadat parameshvaraH| tava shatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakShapArshv upAvisha|"


kintu mamAdhipatitvasya vashatve sthAtum asammanyamAnA ye mama ripavastAnAnIya mama samakShaM saMharata|


yataH mama prabhumidaM vAkyamavadat parameshvaraH| tava shatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakShapArshva upAvisha|


kintu stiphAnaH pavitreNAtmanA pUrNo bhUtvA gagaNaM prati sthiradR^iShTiM kR^itvA Ishvarasya dakShiNe daNDAyamAnaM yIshu ncha vilokya kathitavAn;


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


yasya kasyachit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakShipyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्