Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 yuShmAkaM bhrAnti rna bhavatu, Ishvaro nopahasitavyaH, yena yad bIjam upyate tena tajjAtaM shasyaM karttiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মাকং ভ্ৰান্তি ৰ্ন ভৱতু, ঈশ্ৱৰো নোপহসিতৱ্যঃ, যেন যদ্ বীজম্ উপ্যতে তেন তজ্জাতং শস্যং কৰ্ত্তিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মাকং ভ্রান্তি র্ন ভৱতু, ঈশ্ৱরো নোপহসিতৱ্যঃ, যেন যদ্ বীজম্ উপ্যতে তেন তজ্জাতং শস্যং কর্ত্তিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မာကံ ဘြာန္တိ ရ္န ဘဝတု, ဤၑွရော နောပဟသိတဝျး, ယေန ယဒ် ဗီဇမ် ဥပျတေ တေန တဇ္ဇာတံ ၑသျံ ကရ္တ္တိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmAkaM bhrAnti rna bhavatu, IzvarO nOpahasitavyaH, yEna yad bIjam upyatE tEna tajjAtaM zasyaM karttiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:7
28 अन्तरसन्दर्भाः  

tadA ibrAhIm babhAShe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava cha duHkhaM bhavati|


tadA sa jagAda, sAvadhAnA bhavata yathA yuShmAkaM bhramaM kopi na janayati, khIShTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teShAM pashchAnmA gachChata|


ityanena dharmmAt mA bhraMshadhvaM| kusaMsargeNa lokAnAM sadAchAro vinashyati|


kopi svaM na va nchayatAM| yuShmAkaM kashchana chedihalokasya j nAnena j nAnavAnahamiti budhyate tarhi sa yat j nAnI bhavet tadarthaM mUDho bhavatu|


Ishvarasya rAjye.anyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA va nchyadhvaM, ye vyabhichAriNo devArchchinaH pAradArikAH strIvadAchAriNaH puMmaithunakAriNastaskarA


aparamapi vyAharAmi kenachit kShudrabhAvena bIjeShUpteShu svalpAni shasyAni karttiShyante, ki ncha kenachid bahudabhavena bIjeShUpteShu bahUni shasyAni karttiShyante|


yadi kashchana kShudraH san svaM mahAntaM manyate tarhi tasyAtmava nchanA jAyate|


anarthakavAkyena ko.api yuShmAn na va nchayatu yatastAdR^igAchArahetoranAj nAgrAhiShu lokeShvIshvarasya kopo varttate|


kenApi prakAreNa ko.api yuShmAn na va nchayatu yatastasmAd dinAt pUrvvaM dharmmalopenopasyAtavyaM,


apara ncha yUyaM kevalam Atmava nchayitAro vAkyasya shrotAro na bhavata kintu vAkyasya karmmakAriNo bhavata|


anAyattarasanaH san yaH kashchit svamano va nchayitvA svaM bhaktaM manyate tasya bhakti rmudhA bhavati|


vayaM niShpApA iti yadi vadAmastarhi svayameva svAn va nchayAmaH satyamata nchAsmAkam antare na vidyate|


he priyabAlakAH, kashchid yuShmAkaM bhramaM na janayet, yaH kashchid dharmmAchAraM karoti sa tAdR^ig dhArmmiko bhavati yAdR^ik sa dhAmmiko .asti|


phalataH sheShasamaye svechChAto .adharmmAchAriNo nindakA upasthAsyantIti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्