Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yuShmAkam ekaiko janaH parasya bhAraM vahatvanena prakAreNa khrIShTasya vidhiM pAlayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যুষ্মাকম্ একৈকো জনঃ পৰস্য ভাৰং ৱহৎৱনেন প্ৰকাৰেণ খ্ৰীষ্টস্য ৱিধিং পালযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যুষ্মাকম্ একৈকো জনঃ পরস্য ভারং ৱহৎৱনেন প্রকারেণ খ্রীষ্টস্য ৱিধিং পালযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယုၐ္မာကမ် ဧကဲကော ဇနး ပရသျ ဘာရံ ဝဟတွနေန ပြကာရေဏ ခြီၐ္ဋသျ ဝိဓိံ ပါလယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yuSmAkam EkaikO janaH parasya bhAraM vahatvanEna prakArENa khrISTasya vidhiM pAlayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:2
25 अन्तरसन्दर्भाः  

tasmAt, sarvvA durbbalatAsmAkaM tenaiva paridhAritA| asmAkaM sakalaM vyAdhiM saeva saMgR^ihItavAn| yadetadvachanaM yishayiyabhaviShyadvAdinoktamAsIt, tattadA saphalamabhavat|


tataH sa uvAcha, hA hA vyavasthApakA yUyam mAnuShANAm upari duHsahyAn bhArAn nyasyatha kintu svayam ekA NguुlyApi tAn bhArAn na spR^ishatha|


yUyaM parasparaM prIyadhvam ahaM yuShmAsu yathA prIye yUyamapi parasparam tathaiva prIyadhvaM, yuShmAn imAM navInAm Aj nAm AdishAmi|


ahaM yuShmAsu yathA prIye yUyamapi parasparaM tathA prIyadhvam eShA mamAj nA|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM soDhavyaM na cha sveShAm iShTAchAra AcharitavyaH|


jIvanadAyakasyAtmano vyavasthA khrIShTayIshunA pApamaraNayo rvyavasthAto mAmamochayat|


ye chAlabdhavyavasthAstAn yat pratipadye tadartham Ishvarasya sAkShAd alabdhavyavastho na bhUtvA khrIShTena labdhavyavastho yo.ahaM so.aham alabdhavyavasthAnAM kR^ite.alabdhavyavastha ivAbhavaM|


he bhrAtaraH, yuShmAn vinayAmahe yUyam avihitAchAriNo lokAn bhartsayadhvaM, kShudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiShNavo bhavata cha|


kintu yaH kashchit natvA mukteH siddhAM vyavasthAm Alokya tiShThati sa vismR^itiyuktaH shrotA na bhUtvA karmmakarttaiva san svakAryye dhanyo bhaviShyati|


mukte rvyavasthAto yeShAM vichAreNa bhavitavyaM tAdR^ishA lokA iva yUyaM kathAM kathayata karmma kuruta cha|


ki ncha tvaM svasamIpavAsini svAtmavat prIyasva, etachChAstrIyavachanAnusArato yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|


vayaM yat pApebhyo nivR^itya dharmmArthaM jIvAmastadarthaM sa svasharIreNAsmAkaM pApAni krusha UDhavAn tasya prahArai ryUyaM svasthA abhavata|


teShAM pakShe dharmmapathasya j nAnAprApti rvaraM na cha nirddiShTAt pavitravidhimArgAt j nAnaprAptAnAM parAvarttanaM|


yuShmAkaM saralabhAvaM prabodhayitum ahaM dvitIyam idaM patraM likhAmi|


ata Ishvare yaH prIyate sa svIyabhrAtaryyapi prIyatAm iyam Aj nA tasmAd asmAbhi rlabdhA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्