Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 he bhrAtaraH asmAkaM prabho ryIshukhrIShTasya prasAdo yuShmAkam Atmani stheyAt| tathAstu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 हे भ्रातरः अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रसादो युष्माकम् आत्मनि स्थेयात्। तथास्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 হে ভ্ৰাতৰঃ অস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য প্ৰসাদো যুষ্মাকম্ আত্মনি স্থেযাৎ| তথাস্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 হে ভ্রাতরঃ অস্মাকং প্রভো র্যীশুখ্রীষ্টস্য প্রসাদো যুষ্মাকম্ আত্মনি স্থেযাৎ| তথাস্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဟေ ဘြာတရး အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ပြသာဒေါ ယုၐ္မာကမ် အာတ္မနိ သ္ထေယာတ်၊ တထာသ္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 hE bhrAtaraH asmAkaM prabhO ryIzukhrISTasya prasAdO yuSmAkam Atmani sthEyAt| tathAstu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:18
12 अन्तरसन्दर्भाः  

tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


he bhrAtR^igaNa bhinnadeshIyalokAnAM madhye yadvat tadvad yuShmAkaM madhyepi yathA phalaM bhu nje tadabhiprAyeNa muhurmuhu ryuShmAkaM samIpaM gantum udyato.ahaM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad aj nAtAstiShThatha tadaham uchitaM na budhye|


adhikantu shAntidAyaka IshvaraH shaitAnam avilambaM yuShmAkaM padAnAm adho marddiShyati| asmAkaM prabhu ryIshukhrIShTo yuShmAsu prasAdaM kriyAt| iti|


tathA kR^itsnadharmmasamAjasya mama chAtithyakArI gAyo yuShmAn namaskaroti| aparam etannagarasya dhanarakShaka irAstaH kkArttanAmakashchaiko bhrAtA tAvapi yuShmAn namaskurutaH|


prabho ryIshukhrIShTasyAnugraha Ishvarasya prema pavitrasyAtmano bhAgitva ncha sarvvAn yuShmAn prati bhUyAt| tathAstu|


he bhrAtR^igaNa mAnuShANAM rItyanusAreNAhaM kathayAmi kenachit mAnavena yo niyamo nirachAyi tasya vikR^iti rvR^iddhi rvA kenApi na kriyate|


he bhrAtaraH, ahaM yAdR^isho.asmi yUyamapi tAdR^ishA bhavateti prArthaye yato.ahamapi yuShmattulyo.abhavaM yuShmAbhi rmama kimapi nAparAddhaM|


he bhrAtR^igaNa, imhAk iva vayaM pratij nayA jAtAH santAnAH|


he bhrAtaraH, yuShmAkaM kashchid yadi kasmiMshchit pApe patati tarhyAtmikabhAvayuktai ryuShmAbhistitikShAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdR^ikparIkShAyAM na patatha tathA sAvadhAnA bhavata|


prabhu ryIshuH khrIShTastavAtmanA saha bhUyAt| yuShmAsvanugraho bhUyAt| Amen|


asmAkaM prabho ryIshukhrIShTasyAnugraho yuShmAkam AtmanA saha bhUyAt| Amen|


asmAkaM prabho ryIshukhrIShTasyAnugrahaH sarvveShu yuShmAsu varttatAM|Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्