Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 itaH paraM ko.api mAM na klishnAtu yasmAd ahaM svagAtre prabho ryIshukhrIShTasya chihnAni dhAraye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 इतः परं कोऽपि मां न क्लिश्नातु यस्माद् अहं स्वगात्रे प्रभो र्यीशुख्रीष्टस्य चिह्नानि धारये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইতঃ পৰং কোঽপি মাং ন ক্লিশ্নাতু যস্মাদ্ অহং স্ৱগাত্ৰে প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য চিহ্নানি ধাৰযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইতঃ পরং কোঽপি মাং ন ক্লিশ্নাতু যস্মাদ্ অহং স্ৱগাত্রে প্রভো র্যীশুখ্রীষ্টস্য চিহ্নানি ধারযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣတး ပရံ ကော'ပိ မာံ န က္လိၑ္နာတု ယသ္မာဒ် အဟံ သွဂါတြေ ပြဘော ရျီၑုခြီၐ္ဋသျ စိဟ္နာနိ ဓာရယေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 itaH paraM kO'pi mAM na kliznAtu yasmAd ahaM svagAtrE prabhO ryIzukhrISTasya cihnAni dhArayE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:17
14 अन्तरसन्दर्भाः  

visheShato.asmAkam Aj nAm aprApyApi kiyanto janA asmAkaM madhyAd gatvA tvakChedo mUsAvyavasthA cha pAlayitavyAviti yuShmAn shikShayitvA yuShmAkaM manasAmasthairyyaM kR^itvA yuShmAn sasandehAn akurvvan etAM kathAM vayam ashR^inma|


yataH khrIShTasya kleshA yadvad bAhulyenAsmAsu varttante tadvad vayaM khrIShTena bahusAntvanADhyA api bhavAmaH|


asmAkaM sharIre khrIShTasya jIvanaM yat prakAsheta tadarthaM tasmin sharIre yIsho rmaraNamapi dhArayAmaH|


so.anyasusaMvAdaH susaMvAdo nahi kintu kechit mAnavA yuShmAn cha nchalIkurvvanti khrIShTIyasusaMvAdasya viparyyayaM karttuM cheShTante cha|


yato hetorahaM khrIShTaM tasya punarutthite rguNaM tasya duHkhAnAM bhAgitva ncha j nAtvA tasya mR^ityorAkR^iti ncha gR^ihItvA


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


yathA kashchid IshvarasyAnugrahAt na patet, yathA cha tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavet tena cha bahavo.apavitrA na bhaveyuH,


aparaM kShudramahaddhanidaridramuktadAsAn sarvvAn dakShiNakare bhAle vA kala NkaM grAhayati|


tasmAd ye taM kala NkamarthataH pasho rnAma tasya nAmnaH saMkhyA NkaM vA dhArayanti tAn vinA pareNa kenApi krayavikraye karttuM na shakyete|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्