Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 pArthakyam IrShyA vadho mattatvaM lampaTatvamityAdIni spaShTatvena shArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyate ye janA etAdR^ishAni karmmANyAcharanti tairIshvarasya rAjye.adhikAraH kadAcha na lapsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পাৰ্থক্যম্ ঈৰ্ষ্যা ৱধো মত্তৎৱং লম্পটৎৱমিত্যাদীনি স্পষ্টৎৱেন শাৰীৰিকভাৱস্য কৰ্ম্মাণি সন্তি| পূৰ্ৱ্ৱং যদ্ৱৎ মযা কথিতং তদ্ৱৎ পুনৰপি কথ্যতে যে জনা এতাদৃশানি কৰ্ম্মাণ্যাচৰন্তি তৈৰীশ্ৱৰস্য ৰাজ্যেঽধিকাৰঃ কদাচ ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পার্থক্যম্ ঈর্ষ্যা ৱধো মত্তৎৱং লম্পটৎৱমিত্যাদীনি স্পষ্টৎৱেন শারীরিকভাৱস্য কর্ম্মাণি সন্তি| পূর্ৱ্ৱং যদ্ৱৎ মযা কথিতং তদ্ৱৎ পুনরপি কথ্যতে যে জনা এতাদৃশানি কর্ম্মাণ্যাচরন্তি তৈরীশ্ৱরস্য রাজ্যেঽধিকারঃ কদাচ ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပါရ္ထကျမ် ဤရ္ၐျာ ဝဓော မတ္တတွံ လမ္ပဋတွမိတျာဒီနိ သ္ပၐ္ဋတွေန ၑာရီရိကဘာဝသျ ကရ္မ္မာဏိ သန္တိ၊ ပူရွွံ ယဒွတ် မယာ ကထိတံ တဒွတ် ပုနရပိ ကထျတေ ယေ ဇနာ ဧတာဒၖၑာနိ ကရ္မ္မာဏျာစရန္တိ တဲရီၑွရသျ ရာဇျေ'ဓိကာရး ကဒါစ န လပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 pArthakyam IrSyA vadhO mattatvaM lampaTatvamityAdIni spaSTatvEna zArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyatE yE janA EtAdRzAni karmmANyAcaranti tairIzvarasya rAjyE'dhikAraH kadAca na lapsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:21
19 अन्तरसन्दर्भाः  

tataH paraM rAjA dakShiNasthitAn mAnavAn vadiShyati, AgachChata mattAtasyAnugrahabhAjanAni, yuShmatkR^ita A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


ato heto rvayaM divA vihitaM sadAcharaNam AchariShyAmaH| ra Ngaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrShyA chaitAni parityakShyAmaH|


yadi yUyaM sharIrikAchAriNo bhaveta tarhi yuShmAbhi rmarttavyameva kintvAtmanA yadi sharIrakarmmANi ghAtayeta tarhi jIviShyatha|


he bhrAtaraH, yuShmAn prati vyAharAmi, Ishvarasya rAjye raktamAMsayoradhikAro bhavituM na shaknoti, akShayatve cha kShayasyAdhikAro na bhaviShyati|


kintu bhrAtR^itvena vikhyAtaH kashchijjano yadi vyabhichArI lobhI devapUjako nindako madyapa upadrAvI vA bhavet tarhi tAdR^ishena mAnavena saha bhojanapAne.api yuShmAbhi rna karttavye ityadhunA mayA likhitaM|


sarvvanAshajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|


yata etebhyaH karmmabhya Aj nAla Nghino lokAn pratIshvarasya krodho varttate|


ye nidrAnti te nishAyAmeva nidrAnti te cha mattA bhavanti te rajanyAmeva mattA bhavanti|


yadAhaM yuShmAkaM sannidhAvAsaM tadAnIm etad akathayamiti yUyaM kiM na smaratha?


vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|


AyuSho yaH samayo vyatItastasmin yuShmAbhi ryad devapUjakAnAm ichChAsAdhanaM kAmakutsitAbhilAShamadyapAnara NgarasamattatAghR^iNArhadevapUjAcharaNa nchAkAri tena bAhulyaM|


parantvapavitraM ghR^iNyakR^id anR^itakR^id vA kimapi tanmadhyaM na pravekShyati meShashAvakasya jIvanapustake yeShAM nAmAni likhitAni kevalaM ta eva pravekShyanti|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्