Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 pashyatAhaM paulo yuShmAn vadAmi yadi Chinnatvacho bhavatha tarhi khrIShTena kimapi nopakAriShyadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পশ্যতাহং পৌলো যুষ্মান্ ৱদামি যদি ছিন্নৎৱচো ভৱথ তৰ্হি খ্ৰীষ্টেন কিমপি নোপকাৰিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পশ্যতাহং পৌলো যুষ্মান্ ৱদামি যদি ছিন্নৎৱচো ভৱথ তর্হি খ্রীষ্টেন কিমপি নোপকারিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပၑျတာဟံ ပေါ်လော ယုၐ္မာန် ဝဒါမိ ယဒိ ဆိန္နတွစော ဘဝထ တရှိ ခြီၐ္ဋေန ကိမပိ နောပကာရိၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 pazyatAhaM paulO yuSmAn vadAmi yadi chinnatvacO bhavatha tarhi khrISTEna kimapi nOpakAriSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:2
16 अन्तरसन्दर्भाः  

yihUdAdeshAt kiyanto janA Agatya bhrAtR^igaNamitthaM shikShitavanto mUsAvyavasthayA yadi yuShmAkaM tvakChedo na bhavati tarhi yUyaM paritrANaM prAptuM na shakShyatha|


visheShato.asmAkam Aj nAm aprApyApi kiyanto janA asmAkaM madhyAd gatvA tvakChedo mUsAvyavasthA cha pAlayitavyAviti yuShmAn shikShayitvA yuShmAkaM manasAmasthairyyaM kR^itvA yuShmAn sasandehAn akurvvan etAM kathAM vayam ashR^inma|


kintu vishvAsinaH kiyantaH phirUshimatagrAhiNo lokA utthAya kathAmetAM kathitavanto bhinnadeshIyAnAM tvakChedaM karttuM mUsAvyavasthAM pAlayitu ncha samAdeShTavyam|


yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo.ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|


parantu he bhrAtaraH, yadyaham idAnIm api tvakChedaM prachArayeyaM tarhi kuta upadravaM bhu njiya? tatkR^ite krushaM nirbbAdham abhaviShyat|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


dvirekakR^itvo vA yuShmatsamIpagamanAyAsmAkaM visheShataH paulasya mamAbhilASho.abhavat kintu shayatAno .asmAn nivAritavAn|


ahaM tat parishotsyAmi, etat paulo.ahaM svahastena likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nechChAmi|


idAnIM yIshukhrIShTasya bandidAsashchaivambhUto yaH paulaH so.ahaM tvAM vinetuM varaM manye|


yato .asmAkaM samIpe yadvat tadvat teShAM samIpe.api susaMvAdaH prachArito .abhavat kintu taiH shrutaM vAkyaM tAn prati niShphalam abhavat, yataste shrotAro vishvAsena sArddhaM tannAmishrayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्