Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 aparaM paradAragamanaM veshyAgamanam ashuchitA kAmukatA pratimApUjanam

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং পৰদাৰগমনং ৱেশ্যাগমনম্ অশুচিতা কামুকতা প্ৰতিমাপূজনম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং পরদারগমনং ৱেশ্যাগমনম্ অশুচিতা কামুকতা প্রতিমাপূজনম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ပရဒါရဂမနံ ဝေၑျာဂမနမ် အၑုစိတာ ကာမုကတာ ပြတိမာပူဇနမ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM paradAragamanaM vEzyAgamanam azucitA kAmukatA pratimApUjanam

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:19
30 अन्तरसन्दर्भाः  

mAMsAd yat jAyate tan mAMsameva tathAtmano yo jAyate sa Atmaiva|


yato mayi, arthato mama sharIre, kimapyuttamaM na vasati, etad ahaM jAnAmi; mamechChukatAyAM tiShThantyAmapyaham uttamakarmmasAdhane samartho na bhavAmi|


asmAkaM prabhuNA yIshukhrIShTena nistArayitAram IshvaraM dhanyaM vadAmi| ataeva sharIreNa pApavyavasthAyA manasA tu IshvaravyavasthAyAH sevanaM karomi|


yato.asmAkaM shArIrikAcharaNasamaye maraNanimittaM phalam utpAdayituM vyavasthayA dUShitaH pApAbhilASho.asmAkam a NgeShu jIvan AsIt|


yadi yUyaM sharIrikAchAriNo bhaveta tarhi yuShmAbhi rmarttavyameva kintvAtmanA yadi sharIrakarmmANi ghAtayeta tarhi jIviShyatha|


yasmAchChArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Ishvaro nijaputraM pApisharIrarUpaM pApanAshakabalirUpa ncha preShya tasya sharIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


ye shArIrikAchAriNaste shArIrikAn viShayAn bhAvayanti ye chAtmikAchAriNaste Atmano viShayAn bhAvayanti|


kintvIshvarasyAtmA yadi yuShmAkaM madhye vasati tarhi yUyaM shArIrikAchAriNo na santa AtmikAchAriNo bhavathaH| yasmin tu khrIShTasyAtmA na vidyate sa tatsambhavo nahi|


yuShmanmadhye mAtsaryyavivAdabhedA bhavanti tataH kiM shArIrikAchAriNo nAdhve mAnuShikamArgeNa cha na charatha?


mAnavA yAnyanyAni kaluShANi kurvvate tAni vapu rna samAvishanti kintu vyabhichAriNA svavigrahasya viruddhaM kalmaShaM kriyate|


he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa shArIrikabhAvo yuShmAn na pravishatu| yUyaM premnA parasparaM paricharyyAM kurudhvaM|


yataH shArIrikAbhilASha Atmano viparItaH, AtmikAbhilAShashcha sharIrasya viparItaH, anayorubhayoH parasparaM virodho vidyate tena yuShmAbhi ryad abhilaShyate tanna karttavyaM|


svasharIrArthaM yena bIjam upyate tena sharIrAd vinAsharUpaM shasyaM lapsyate kintvAtmanaH kR^ite yena bIjam upyate tenAtmato.anantajIvitarUpaM shasyaM lapsyate|


yataH pUrvvaM vayamapi nirbbodhA anAj nAgrAhiNo bhrAntA nAnAbhilAShANAM sukhAnA ncha dAseyA duShTatverShyAchAriNo ghR^iNitAH parasparaM dveShiNashchAbhavAmaH|


vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्