Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 yataH shArIrikAbhilASha Atmano viparItaH, AtmikAbhilAShashcha sharIrasya viparItaH, anayorubhayoH parasparaM virodho vidyate tena yuShmAbhi ryad abhilaShyate tanna karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যতঃ শাৰীৰিকাভিলাষ আত্মনো ৱিপৰীতঃ, আত্মিকাভিলাষশ্চ শৰীৰস্য ৱিপৰীতঃ, অনযোৰুভযোঃ পৰস্পৰং ৱিৰোধো ৱিদ্যতে তেন যুষ্মাভি ৰ্যদ্ অভিলষ্যতে তন্ন কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যতঃ শারীরিকাভিলাষ আত্মনো ৱিপরীতঃ, আত্মিকাভিলাষশ্চ শরীরস্য ৱিপরীতঃ, অনযোরুভযোঃ পরস্পরং ৱিরোধো ৱিদ্যতে তেন যুষ্মাভি র্যদ্ অভিলষ্যতে তন্ন কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတး ၑာရီရိကာဘိလာၐ အာတ္မနော ဝိပရီတး, အာတ္မိကာဘိလာၐၑ္စ ၑရီရသျ ဝိပရီတး, အနယောရုဘယေား ပရသ္ပရံ ဝိရောဓော ဝိဒျတေ တေန ယုၐ္မာဘိ ရျဒ် အဘိလၐျတေ တန္န ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yataH zArIrikAbhilASa AtmanO viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayOrubhayOH parasparaM virOdhO vidyatE tEna yuSmAbhi ryad abhilaSyatE tanna karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:17
35 अन्तरसन्दर्भाः  

yaH kashchit mama svapakShIyo nahi sa vipakShIya Aste, yashcha mayA sAkaM na saMgR^ihlAti, sa vikirati|


tato yIshuH kathitavAn, he yUnasaH putra shimon tvaM dhanyaH; yataH kopi anujastvayyetajj nAnaM nodapAdayat, kintu mama svargasyaH pitodapAdayat|


kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IshvarIyakAryyAt mAnuShIyakAryyaM tubhyaM rochate|


parIkShAyAM na patituM jAgR^ita prArthayadhva ncha; AtmA samudyatosti, kintu vapu rdurbbalaM|


dharmmAya bubhukShitAH tR^iShArttAshcha manujA dhanyAH, yasmAt te paritarpsyanti|


tadA sovadat, he prabhohaM tvayA sArddhaM kArAM mR^iti ncha yAtuM majjitosmi|


kuto nidrAtha? parIkShAyAm apatanArthaM prarthayadhvaM|


mAMsAd yat jAyate tan mAMsameva tathAtmano yo jAyate sa Atmaiva|


yadi yUyaM sharIrikAchAriNo bhaveta tarhi yuShmAbhi rmarttavyameva kintvAtmanA yadi sharIrakarmmANi ghAtayeta tarhi jIviShyatha|


tarhi vyavasthA kim Ishvarasya pratij nAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnesamarthAbhaviShyat tarhi vyavasthayaiva puNyalAbho.abhaviShyat|


yataH sarvve vayaM bahuviShayeShu skhalAmaH, yaH kashchid vAkye na skhalati sa siddhapuruShaH kR^itsnaM vashIkarttuM samarthashchAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्