Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 parantu he bhrAtaraH, yadyaham idAnIm api tvakChedaM prachArayeyaM tarhi kuta upadravaM bhu njiya? tatkR^ite krushaM nirbbAdham abhaviShyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 परन्तु हे भ्रातरः, यद्यहम् इदानीम् अपि त्वक्छेदं प्रचारयेयं तर्हि कुत उपद्रवं भुञ्जिय? तत्कृते क्रुशं निर्ब्बाधम् अभविष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পৰন্তু হে ভ্ৰাতৰঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্ৰচাৰযেযং তৰ্হি কুত উপদ্ৰৱং ভুঞ্জিয? তৎকৃতে ক্ৰুশং নিৰ্ব্বাধম্ অভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পরন্তু হে ভ্রাতরঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্রচারযেযং তর্হি কুত উপদ্রৱং ভুঞ্জিয? তৎকৃতে ক্রুশং নির্ব্বাধম্ অভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပရန္တု ဟေ ဘြာတရး, ယဒျဟမ် ဣဒါနီမ် အပိ တွက္ဆေဒံ ပြစာရယေယံ တရှိ ကုတ ဥပဒြဝံ ဘုဉ္ဇိယ? တတ္ကၖတေ ကြုၑံ နိရ္ဗ္ဗာဓမ် အဘဝိၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaM pracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaM nirbbAdham abhaviSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:11
17 अन्तरसन्दर्भाः  

paulastaM svasa NginaM karttuM matiM kR^itvA taM gR^ihItvA taddeshanivAsinAM yihUdIyAnAm anurodhAt tasya tvakChedaM kR^itavAn yatastasya pitA bhinnadeshIyaloka iti sarvvairaj nAyata|


shishUnAM tvakChedanAdyAcharaNaM pratiShidhya tvaM bhinnadeshanivAsino yihUdIyalokAn mUsAvAkyam ashraddhAtum upadishasIti taiH shrutamasti|


prochchaiH prAvochan, he isrAyellokAH sarvve sAhAyyaM kuruta| yo manuja eteShAM lokAnAM mUsAvyavasthAyA etasya sthAnasyApi viparItaM sarvvatra sarvvAn shikShayati sa eShaH; visheShataH sa bhinnadeshIyalokAn mandiram AnIya pavitrasthAnametad apavitramakarot|


yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|


vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,


tato mama sahacharastIto yadyapi yUnAnIya AsIt tathApi tasya tvakChedo.apyAvashyako na babhUva|


he nirbbodhA gAlAtilokAH, yuShmAkaM madhye krushe hata iva yIshuH khrIShTo yuShmAkaM samakShaM prakAshita AsIt ato yUyaM yathA satyaM vAkyaM na gR^ihlItha tathA kenAmuhyata?


kintu tadAnIM shArIrikaniyamena jAtaH putro yadvad Atmikaniyamena jAtaM putram upAdravat tathAdhunApi|


ye shArIrikaviShaye sudR^ishyA bhavitumichChanti te yat khrIShTasya krushasya kAraNAdupadravasya bhAgino na bhavanti kevalaM tadarthaM tvakChede yuShmAn pravarttayanti|


itaH paraM ko.api mAM na klishnAtu yasmAd ahaM svagAtre prabho ryIshukhrIShTasya chihnAni dhAraye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्