Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 kintu shAstre kiM likhitaM? "tvam imAM dAsIM tasyAH putra nchApasAraya yata eSha dAsIputraH patnIputreNa samaM nottarAdhikArI bhaviyyatIti|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 किन्तु शास्त्रे किं लिखितं? "त्वम् इमां दासीं तस्याः पुत्रञ्चापसारय यत एष दासीपुत्रः पत्नीपुत्रेण समं नोत्तराधिकारी भविय्यतीति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্তু শাস্ত্ৰে কিং লিখিতং? "ৎৱম্ ইমাং দাসীং তস্যাঃ পুত্ৰঞ্চাপসাৰয যত এষ দাসীপুত্ৰঃ পত্নীপুত্ৰেণ সমং নোত্তৰাধিকাৰী ভৱিয্যতীতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্তু শাস্ত্রে কিং লিখিতং? "ৎৱম্ ইমাং দাসীং তস্যাঃ পুত্রঞ্চাপসারয যত এষ দাসীপুত্রঃ পত্নীপুত্রেণ সমং নোত্তরাধিকারী ভৱিয্যতীতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တု ၑာသ္တြေ ကိံ လိခိတံ? "တွမ် ဣမာံ ဒါသီံ တသျား ပုတြဉ္စာပသာရယ ယတ ဧၐ ဒါသီပုတြး ပတ္နီပုတြေဏ သမံ နောတ္တရာဓိကာရီ ဘဝိယျတီတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintu zAstrE kiM likhitaM? "tvam imAM dAsIM tasyAH putranjcApasAraya yata ESa dAsIputraH patnIputrENa samaM nOttarAdhikArI bhaviyyatIti|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:30
11 अन्तरसन्दर्भाः  

dAsashcha nirantaraM niveshane na tiShThati kintu putro nirantaraM tiShThati|


IshvareNa pUrvvaM ye pradR^iShTAste svakIyalokA apasAritA iti nahi| aparam eliyopAkhyAne shAstre yallikhitam Aste tad yUyaM kiM na jAnItha?


shAstre kiM likhati? ibrAhIm Ishvare vishvasanAt sa vishvAsastasmai puNyArthaM gaNito babhUva|


kintu yIshukhrIShTe yo vishvAsastatsambandhiyAH pratij nAyAH phalaM yad vishvAsilokebhyo dIyate tadarthaM shAstradAtA sarvvAn pApAdhInAn gaNayati|


Ishvaro bhinnajAtIyAn vishvAsena sapuNyIkariShyatIti pUrvvaM j nAtvA shAstradAtA pUrvvam ibrAhImaM susaMvAdaM shrAvayana jagAda, tvatto bhinnajAtIyAH sarvva AshiShaM prApsyantIti|


tanmAM vadata| likhitamAste, ibrAhImo dvau putrAvAsAte tayoreko dAsyAM dvitIyashcha patnyAM jAtaH|


ataeva he bhrAtaraH, vayaM dAsyAH santAnA na bhUtvA pAtnyAH santAnA bhavAmaH|


yUyaM kiM manyadhve? shAstrasya vAkyaM kiM phalahInaM bhavet? asmadantarvAsI ya AtmA sa vA kim IrShyArthaM prema karoti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्