Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 idamAkhyAnaM dR^iShTantasvarUpaM| te dve yoShitAvIshvarIyasandhI tayorekA sInayaparvvatAd utpannA dAsajanayitrI cha sA tu hAjirA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 इदमाख्यानं दृष्टन्तस्वरूपं। ते द्वे योषितावीश्वरीयसन्धी तयोरेका सीनयपर्व्वताद् उत्पन्ना दासजनयित्री च सा तु हाजिरा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইদমাখ্যানং দৃষ্টন্তস্ৱৰূপং| তে দ্ৱে যোষিতাৱীশ্ৱৰীযসন্ধী তযোৰেকা সীনযপৰ্ৱ্ৱতাদ্ উৎপন্না দাসজনযিত্ৰী চ সা তু হাজিৰা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইদমাখ্যানং দৃষ্টন্তস্ৱরূপং| তে দ্ৱে যোষিতাৱীশ্ৱরীযসন্ধী তযোরেকা সীনযপর্ৱ্ৱতাদ্ উৎপন্না দাসজনযিত্রী চ সা তু হাজিরা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣဒမာချာနံ ဒၖၐ္ဋန္တသွရူပံ၊ တေ ဒွေ ယောၐိတာဝီၑွရီယသန္ဓီ တယောရေကာ သီနယပရွွတာဒ် ဥတ္ပန္နာ ဒါသဇနယိတြီ စ သာ တု ဟာဇိရာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 idamAkhyAnaM dRSTantasvarUpaM| tE dvE yOSitAvIzvarIyasandhI tayOrEkA sInayaparvvatAd utpannA dAsajanayitrI ca sA tu hAjirA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:24
24 अन्तरसन्दर्भाः  

etena dR^iShTAntIyena vAkyena vyAdAya vadanaM nijaM| ahaM prakAshayiShyAmi guptavAkyaM purAbhavaM| yadetadvachanaM bhaviShyadvAdinA proktamAsIt, tat siddhamabhavat|


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAveneshvaraM pitaH pitariti prochya sambodhayatha tAdR^ishaM dattakaputratvabhAvam prApnuta|


tAn prati yAnyetAni jaghaTire tAnyasmAkaM nidarshanAni jagataH sheShayuge varttamAnAnAm asmAkaM shikShArthaM likhitAni cha babhUvuH|


yataste.anucharata AtmikAd achalAt labdhaM toyaM papuH so.achalaH khrIShTaeva|


yasmAd hAjirAshabdenAravadeshasthasInayaparvvato bodhyate, sA cha varttamAnAyA yirUshAlampuryyAH sadR^ishI| yataH svabAlaiH sahitA sA dAsatva Aste|


tadvad vayamapi bAlyakAle dAsA iva saMsArasyAkSharamAlAyA adhInA Asmahe|


khrIShTo.asmabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiShThata dAsatvayugena puna rna nibadhyadhvaM|


yata Ishvaro mR^itAnapyutthApayituM shaknotIti sa mene tasmAt sa upamArUpaM taM lebhe|


nUtananiyamasya madhyastho yIshuH, aparaM hAbilo raktAt shreyaH prachArakaM prokShaNasya rakta nchaiteShAM sannidhau yUyam AgatAH|


anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro


"paramesha idaM shepe na cha tasmAnnivartsyate| tvaM malkIShedakaH shreNyAM yAjako.asi sadAtanaH|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्