Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 he vyavasthAdhInatAkA NkShiNaH yUyaM kiM vyavasthAyA vachanaM na gR^ihlItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে ৱ্যৱস্থাধীনতাকাঙ্ক্ষিণঃ যূযং কিং ৱ্যৱস্থাযা ৱচনং ন গৃহ্লীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে ৱ্যৱস্থাধীনতাকাঙ্ক্ষিণঃ যূযং কিং ৱ্যৱস্থাযা ৱচনং ন গৃহ্লীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ ဝျဝသ္ထာဓီနတာကာင်္က္ၐိဏး ယူယံ ကိံ ဝျဝသ္ထာယာ ဝစနံ န ဂၖဟ္လီထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE vyavasthAdhInatAkAgkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:21
16 अन्तरसन्दर्भाः  

tataH sa pratyavAdIt, atra kAryye mUsA yuShmAn prati kimAj nApayat?


tata ibrAhIm uvAcha, mUsAbhaviShyadvAdinA ncha pustakAni teShAM nikaTe santi te tadvachanAni manyantAM|


tadA yIshuH pratyuktavAn mayA kathitaM yUyam IshvarA etadvachanaM yuShmAkaM shAstre likhitaM nAsti kiM?


tadA lokA akathayan sobhiShiktaH sarvvadA tiShThatIti vyavasthAgranthe shrutam asmAbhiH, tarhi manuShyaputraH protthApito bhaviShyatIti vAkyaM kathaM vadasi? manuShyaputroyaM kaH?


tasmAt te.akAraNaM mAm R^itIyante yadetad vachanaM teShAM shAstre likhitamAste tat saphalam abhavat|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|


yuShmAkam upari pApasyAdhipatyaM puna rna bhaviShyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya chAyattA abhavata|


yAvanto lokA vyavasthAyAH karmmaNyAshrayanti te sarvve shApAdhInA bhavanti yato likhitamAste, yathA, "yaH kashchid etasya vyavasthAgranthasya sarvvavAkyAni nishchidraM na pAlayati sa shapta iti|"


idAnIm IshvaraM j nAtvA yadi veshvareNa j nAtA yUyaM kathaM punastAni viphalAni tuchChAni chAkSharANi prati parAvarttituM shaknutha? yUyaM kiM punasteShAM dAsA bhavitumichChatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्