Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tadAnIM mama parIkShakaM shArIrakleshaM dR^iShTvA yUyaM mAm avaj nAya R^itIyitavantastannahi kintvIshvarasya dUtamiva sAkShAt khrIShTa yIshumiva vA mAM gR^ihItavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदानीं मम परीक्षकं शारीरक्लेशं दृष्ट्वा यूयं माम् अवज्ञाय ऋतीयितवन्तस्तन्नहि किन्त्वीश्वरस्य दूतमिव साक्षात् ख्रीष्ट यीशुमिव वा मां गृहीतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদানীং মম পৰীক্ষকং শাৰীৰক্লেশং দৃষ্ট্ৱা যূযং মাম্ অৱজ্ঞায ঋতীযিতৱন্তস্তন্নহি কিন্ত্ৱীশ্ৱৰস্য দূতমিৱ সাক্ষাৎ খ্ৰীষ্ট যীশুমিৱ ৱা মাং গৃহীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদানীং মম পরীক্ষকং শারীরক্লেশং দৃষ্ট্ৱা যূযং মাম্ অৱজ্ঞায ঋতীযিতৱন্তস্তন্নহি কিন্ত্ৱীশ্ৱরস্য দূতমিৱ সাক্ষাৎ খ্রীষ্ট যীশুমিৱ ৱা মাং গৃহীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါနီံ မမ ပရီက္ၐကံ ၑာရီရက္လေၑံ ဒၖၐ္ဋွာ ယူယံ မာမ် အဝဇ္ဉာယ ၒတီယိတဝန္တသ္တန္နဟိ ကိန္တွီၑွရသျ ဒူတမိဝ သာက္ၐာတ် ခြီၐ္ဋ ယီၑုမိဝ ဝါ မာံ ဂၖဟီတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadAnIM mama parIkSakaM zArIraklEzaM dRSTvA yUyaM mAm avajnjAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:14
23 अन्तरसन्दर्भाः  

yo yuShmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yashcha mamAtithyaM vidadhAti, sa matprerakasyAtithyaM vidadhAti|


yaH kashchid etAdR^ishaM kShudrabAlakamekaM mama nAmni gR^ihlAti, sa mAmeva gR^ihlAti|


tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


yo jano yuShmAkaM vAkyaM gR^ihlAti sa mamaiva vAkyaM gR^ihlAti; ki ncha yo jano yuShmAkam avaj nAM karoti sa mamaivAvaj nAM karoti; yo jano mamAvaj nAM karoti cha sa matprerakasyaivAvaj nAM karoti|


ahaM yuShmAnatIva yathArthaM vadAmi, mayA preritaM janaM yo gR^ihlAti sa mAmeva gR^ihlAti yashcha mAM gR^ihlAti sa matprerakaM gR^ihlAti|


tathA varttamAnalokAn saMsthitibhraShTAn karttum Ishvaro jagato.apakR^iShTAn heyAn avarttamAnAMshchAbhirochitavAn|


khrIShTasya kR^ite vayaM mUDhAH kintu yUyaM khrIShTena j nAninaH, vayaM durbbalA yUya ncha sabalAH, yUyaM sammAnitA vaya nchApamAnitAH|


ato vayaM khrIShTasya vinimayena dautyaM karmma sampAdayAmahe, IshvarashchAsmAbhi ryuShmAn yAyAchyate tataH khrIShTasya vinimayena vayaM yuShmAn prArthayAmahe yUyamIshvareNa sandhatta|


khrIShTe yIshau vishvasanAt sarvve yUyam Ishvarasya santAnA jAtAH|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


pUrvvamahaM kalevarasya daurbbalyena yuShmAn susaMvAdam aj nApayamiti yUyaM jAnItha|


atastadAnIM yuShmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi sveShAM nayanAnyutpATya mahyaM dAtum ashakShyata tarhi tadapyakariShyateti pramANam ahaM dadAmi|


yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|


ato heto ryaH kashchid vAkyametanna gR^ihlAti sa manuShyam avajAnAtIti nahi yena svakIyAtmA yuShmadantare samarpitastam Ishvaram evAvajAnAti|


yatastayA prachChannarUpeNa divyadUtAH keShA nchid atithayo.abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्