Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 yo yuShmabhyam AtmAnaM dattavAn yuShmanmadhya AshcharyyANi karmmANi cha sAdhitavAn sa kiM vyavasthApAlanena vishvAsavAkyasya shravaNena vA tat kR^itavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यो युष्मभ्यम् आत्मानं दत्तवान् युष्मन्मध्य आश्चर्य्याणि कर्म्माणि च साधितवान् स किं व्यवस्थापालनेन विश्वासवाक्यस्य श्रवणेन वा तत् कृतवान्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যো যুষ্মভ্যম্ আত্মানং দত্তৱান্ যুষ্মন্মধ্য আশ্চৰ্য্যাণি কৰ্ম্মাণি চ সাধিতৱান্ স কিং ৱ্যৱস্থাপালনেন ৱিশ্ৱাসৱাক্যস্য শ্ৰৱণেন ৱা তৎ কৃতৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যো যুষ্মভ্যম্ আত্মানং দত্তৱান্ যুষ্মন্মধ্য আশ্চর্য্যাণি কর্ম্মাণি চ সাধিতৱান্ স কিং ৱ্যৱস্থাপালনেন ৱিশ্ৱাসৱাক্যস্য শ্রৱণেন ৱা তৎ কৃতৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယော ယုၐ္မဘျမ် အာတ္မာနံ ဒတ္တဝါန် ယုၐ္မန္မဓျ အာၑ္စရျျာဏိ ကရ္မ္မာဏိ စ သာဓိတဝါန် သ ကိံ ဝျဝသ္ထာပါလနေန ဝိၑွာသဝါကျသျ ၑြဝဏေန ဝါ တတ် ကၖတဝါန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:5
14 अन्तरसन्दर्भाः  

ataH svAnugrahakathAyAH pramANaM datvA tayo rhastai rbahulakShaNam adbhutakarmma cha prAkAshayad yaH prabhustasya kathA akShobhena prachAryya tau tatra bahudinAni samavAtiShThetAM|


ataeva shravaNAd vishvAsa aishvaravAkyaprachArAt shravaNa ncha bhavati|


kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|


anyasmai duHsAdhyasAdhanashaktiranyasmai cheshvarIyAdeshaH, anyasmai chAtimAnuShikasyAdeshasya vichArasAmarthyam, anyasmai parabhAShAbhAShaNashaktiranyasmai cha bhAShArthabhAShaNasAmaryaM dIyate|


asmAkaM yuddhAstrANi cha na shArIrikAni kintvIshvareNa durgabha njanAya prabalAni bhavanti,


sarvvathAdbhutakriyAshaktilakShaNaiH preritasya chihnAni yuShmAkaM madhye sadhairyyaM mayA prakAshitAni|


khrIShTo mayA kathAM kathayatyetasya pramANaM yUyaM mR^igayadhve, sa tu yuShmAn prati durbbalo nahi kintu sabala eva|


bIjaM bhejanIyam anna ncha vaptre yena vishrANyate sa yuShmabhyam api bIjaM vishrANya bahulIkariShyati yuShmAkaM dharmmaphalAni varddhayiShyati cha|


ahaM yuShmattaH kathAmekAM jij nAse yUyam AtmAnaM kenAlabhadhvaM? vyavasthApAlanena kiM vA vishvAsavAkyasya shravaNena?


yuShmAkaM prArthanayA yIshukhrIShTasyAtmanashchopakAreNa tat mannistArajanakaM bhaviShyatIti jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्