Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतो युष्मन्मध्ये यिहूदियूनानिनो र्दासस्वतन्त्रयो र्योषापुरुषयोश्च कोऽपि विशेषो नास्ति; सर्व्वे यूयं ख्रीष्टे यीशावेक एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতো যুষ্মন্মধ্যে যিহূদিযূনানিনো ৰ্দাসস্ৱতন্ত্ৰযো ৰ্যোষাপুৰুষযোশ্চ কোঽপি ৱিশেষো নাস্তি; সৰ্ৱ্ৱে যূযং খ্ৰীষ্টে যীশাৱেক এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতো যুষ্মন্মধ্যে যিহূদিযূনানিনো র্দাসস্ৱতন্ত্রযো র্যোষাপুরুষযোশ্চ কোঽপি ৱিশেষো নাস্তি; সর্ৱ্ৱে যূযং খ্রীষ্টে যীশাৱেক এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတော ယုၐ္မန္မဓျေ ယိဟူဒိယူနာနိနော ရ္ဒာသသွတန္တြယော ရျောၐာပုရုၐယောၑ္စ ကော'ပိ ဝိၑေၐော နာသ္တိ; သရွွေ ယူယံ ခြီၐ္ဋေ ယီၑာဝေက ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:28
31 अन्तरसन्दर्भाः  

apara ncha etad gR^ihIya meShebhyo bhinnA api meShA mama santi te sakalA AnayitavyAH; te mama shabdaM shroShyanti tata eko vraja eko rakShako bhaviShyati|


kintu yIshUstaddeshIyAnAM kAraNAt prANAn tyakShyati, dishi dishi vikIrNAn Ishvarasya santAnAn saMgR^ihyaikajAtiM kariShyati cha, tasmin vatsare kiyaphA mahAyAjakatvapade niyuktaH san idaM bhaviShyadvAkyaM kathitavAn|


sAmpratam asmin jagati mamAvasthiteH sheSham abhavat ahaM tava samIpaM gachChAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teShAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSha|


yataH khrIShTasya susaMvAdo mama lajjAspadaM nahi sa Ishvarasya shaktisvarUpaH san A yihUdIyebhyo .anyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kashchid tatra vishvasiti tasyaiva trANaM janayati|


yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|


ye janAH khrIShTaM yIshum Ashritya shArIrikaM nAcharanta AtmikamAcharanti te.adhunA daNDArhA na bhavanti|


yato.avishvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavishvAsinI bhAryyA bhartrA pavitrIbhUtA; noched yuShmAkamapatyAnyashuchInyabhaviShyan kintvadhunA tAni pavitrANi santi|


tvakChedaH sAro nahi tadvadatvakChedo.api sAro nahi kintvIshvarasyAj nAnAM pAlanameva|


tasmAd khrIShTena yIshunevrAhIma AshI rbhinnajAtIyalokeShu varttate tena vayaM pratij nAtam AtmAnaM vishvAsena labdhuM shaknumaH|


khrIShTe yIshau vishvasanAt sarvve yUyam Ishvarasya santAnA jAtAH|


tadAnIM mama parIkShakaM shArIrakleshaM dR^iShTvA yUyaM mAm avaj nAya R^itIyitavantastannahi kintvIshvarasya dUtamiva sAkShAt khrIShTa yIshumiva vA mAM gR^ihItavantaH|


ye tu khrIShTasya lokAste ripubhirabhilAShaishcha sahitaM shArIrikabhAvaM krushe nihatavantaH|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


IshvarasyechChayA yIshukhrIShTasya preritaH paula iphiShanagarasthAn pavitrAn khrIShTayIshau vishvAsino lokAn prati patraM likhati|


yUyam ekasharIrA ekAtmAnashcha tadvad AhvAnena yUyam ekapratyAshAprAptaye samAhUtAH|


paulatImathinAmAnau yIshukhrIShTasya dAsau philipinagarasthAn khrIShTayIshoH sarvvAn pavitralokAn samiteradhyakShAn parichArakAMshcha prati patraM likhataH|


vayaM sadA yuShmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuShmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIshukhrIShTasya tAtam IshvaraM dhanyaM vadAmaH|


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


mahyaM shaktidAtA yo.asmAkaM prabhuH khrIShTayIshustamahaM dhanyaM vadAmi|


khrIShTena yIshunA yA jIvanasya pratij nA tAmadhIshvarasyechChayA yIshoH khrIShTasyaikaH preritaH paulo.ahaM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्