Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 kintu yIshukhrIShTe yo vishvAsastatsambandhiyAH pratij nAyAH phalaM yad vishvAsilokebhyo dIyate tadarthaM shAstradAtA sarvvAn pApAdhInAn gaNayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु यीशुख्रीष्टे यो विश्वासस्तत्सम्बन्धियाः प्रतिज्ञायाः फलं यद् विश्वासिलोकेभ्यो दीयते तदर्थं शास्त्रदाता सर्व्वान् पापाधीनान् गणयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু যীশুখ্ৰীষ্টে যো ৱিশ্ৱাসস্তৎসম্বন্ধিযাঃ প্ৰতিজ্ঞাযাঃ ফলং যদ্ ৱিশ্ৱাসিলোকেভ্যো দীযতে তদৰ্থং শাস্ত্ৰদাতা সৰ্ৱ্ৱান্ পাপাধীনান্ গণযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু যীশুখ্রীষ্টে যো ৱিশ্ৱাসস্তৎসম্বন্ধিযাঃ প্রতিজ্ঞাযাঃ ফলং যদ্ ৱিশ্ৱাসিলোকেভ্যো দীযতে তদর্থং শাস্ত্রদাতা সর্ৱ্ৱান্ পাপাধীনান্ গণযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု ယီၑုခြီၐ္ဋေ ယော ဝိၑွာသသ္တတ္သမ္ဗန္ဓိယား ပြတိဇ္ဉာယား ဖလံ ယဒ် ဝိၑွာသိလောကေဘျော ဒီယတေ တဒရ္ထံ ၑာသ္တြဒါတာ သရွွာန် ပါပါဓီနာန် ဂဏယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:22
31 अन्तरसन्दर्भाः  

tatra yaH kashchid vishvasya majjito bhavet sa paritrAsyate kintu yo na vishvasiShyati sa daNDayiShyate|


yo jano mAM pratyeti sa yathAndhakAre na tiShThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|


kintu yIshurIshvarasyAbhiShiktaH suta eveti yathA yUyaM vishvasitha vishvasya cha tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


yaH kashchit putre vishvasiti sa evAnantam paramAyuH prApnoti kintu yaH kashchit putre na vishvasiti sa paramAyuSho darshanaM na prApnoti kintvIshvarasya kopabhAjanaM bhUtvA tiShThati|


yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


yaH kashchin mAnavasutaM vilokya vishvasiti sa sheShadine mayotthApitaH san anantAyuH prApsyati iti matprerakasyAbhimataM|


pashchAt tau svagR^ihamAnIya tayoH sammukhe khAdyadravyANi sthApitavAn tathA sa svayaM tadIyAH sarvve parivArAshcheshvare vishvasantaH sAnanditA abhavan|


vastutaH prabhuM yIshuM yadi vadanena svIkaroShi, tatheshvarastaM shmashAnAd udasthApayad iti yadyantaHkaraNena vishvasiShi tarhi paritrANaM lapsyase|


IshvaraH sarvvAn prati kR^ipAM prakAshayituM sarvvAn avishvAsitvena gaNayati|


yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|


teShAM kopi prabhedo nAsti, yataH sarvvaeva pApina IshvarIyatejohInAshcha jAtAH|


tathA sati, ekena mAnuSheNa pApaM pApena cha maraNaM jagatIM prAvishat aparaM sarvveShAM pApitvAt sarvve mAnuShA mR^ite rnighnA abhavat|


tasmAd khrIShTena yIshunevrAhIma AshI rbhinnajAtIyalokeShu varttate tena vayaM pratij nAtam AtmAnaM vishvAsena labdhuM shaknumaH|


ataevAhaM vadAmi, IshvareNa yo niyamaH purA khrIShTamadhi nirachAyi tataH paraM triMshadadhikachatuHshatavatsareShu gateShu sthApitA vyavasthA taM niyamaM nirarthakIkR^itya tadIyapratij nA loptuM na shaknoti|


ataeva vishvAsasyAnAgatasamaye vayaM vyavasthAdhInAH santo vishvAsasyodayaM yAvad ruddhA ivArakShyAmahe|


ki ncha yUyaM yadi khrIShTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratij nayA sampadadhikAriNashchAdhve|


khrIShTena yIshunA yA jIvanasya pratij nA tAmadhIshvarasyechChayA yIshoH khrIShTasyaikaH preritaH paulo.ahaM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


sa nUtananiyamasya madhyastho.abhavat tasyAbhiprAyo.ayaM yat prathamaniyamala NghanarUpapApebhyo mR^ityunA muktau jAtAyAm AhUtalokA anantakAlIyasampadaH pratij nAphalaM labheran|


tatsarvveNa chAsmabhyaM tAdR^ishA bahumUlyA mahApratij nA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilAShamUlAt sarvvanAshAd rakShAM prApyeshvarIyasvabhAvasyAMshino bhavituM shaknutha|


tathApi vayaM tasya pratij nAnusAreNa dharmmasya vAsasthAnaM nUtanam AkAshamaNDalaM nUtanaM bhUmaNDala ncha pratIkShAmahe|


sa cha pratij nayAsmabhyaM yat pratij nAtavAn tad anantajIvanaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्