Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yasmAt sampadadhikAro yadi vyavasthayA bhavati tarhi pratij nayA na bhavati kintvIshvaraH pratij nayA tadadhikAritvam ibrAhIme .adadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यस्मात् सम्पदधिकारो यदि व्यवस्थया भवति तर्हि प्रतिज्ञया न भवति किन्त्वीश्वरः प्रतिज्ञया तदधिकारित्वम् इब्राहीमे ऽददात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যস্মাৎ সম্পদধিকাৰো যদি ৱ্যৱস্থযা ভৱতি তৰ্হি প্ৰতিজ্ঞযা ন ভৱতি কিন্ত্ৱীশ্ৱৰঃ প্ৰতিজ্ঞযা তদধিকাৰিৎৱম্ ইব্ৰাহীমে ঽদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যস্মাৎ সম্পদধিকারো যদি ৱ্যৱস্থযা ভৱতি তর্হি প্রতিজ্ঞযা ন ভৱতি কিন্ত্ৱীশ্ৱরঃ প্রতিজ্ঞযা তদধিকারিৎৱম্ ইব্রাহীমে ঽদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယသ္မာတ် သမ္ပဒဓိကာရော ယဒိ ဝျဝသ္ထယာ ဘဝတိ တရှိ ပြတိဇ္ဉယာ န ဘဝတိ ကိန္တွီၑွရး ပြတိဇ္ဉယာ တဒဓိကာရိတွမ် ဣဗြာဟီမေ 'ဒဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yasmAt sampadadhikArO yadi vyavasthayA bhavati tarhi pratijnjayA na bhavati kintvIzvaraH pratijnjayA tadadhikAritvam ibrAhImE 'dadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:18
14 अन्तरसन्दर्भाः  

ataeva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Ishvarasya svattvAdhikAriNaH khrIShTena sahAdhikAriNashcha bhavAmaH; aparaM tena sArddhaM yadi duHkhabhAgino bhavAmastarhi tasya vibhavasyApi bhAgino bhaviShyAmaH|


ahamIshvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrIShTo nirarthakamamriyata|


yAvanto lokA vyavasthAyAH karmmaNyAshrayanti te sarvve shApAdhInA bhavanti yato likhitamAste, yathA, "yaH kashchid etasya vyavasthAgranthasya sarvvavAkyAni nishchidraM na pAlayati sa shapta iti|"


vyavasthA tu vishvAsasambandhinI na bhavati kintvetAni yaH pAlayiShyati sa eva tai rjIviShyatItiniyamasambandhinI|


parantvibrAhIme tasya santAnAya cha pratij nAH prati shushruvire tatra santAnashabdaM bahuvachanAntam abhUtvA tava santAnAyetyekavachanAntaM babhUva sa cha santAnaH khrIShTa eva|


khrIShTe yIshau vishvasanAt sarvve yUyam Ishvarasya santAnA jAtAH|


ki ncha yUyaM yadi khrIShTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratij nayA sampadadhikAriNashchAdhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्