Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 he bhrAtR^igaNa mAnuShANAM rItyanusAreNAhaM kathayAmi kenachit mAnavena yo niyamo nirachAyi tasya vikR^iti rvR^iddhi rvA kenApi na kriyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 हे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে ভ্ৰাতৃগণ মানুষাণাং ৰীত্যনুসাৰেণাহং কথযামি কেনচিৎ মানৱেন যো নিযমো নিৰচাযি তস্য ৱিকৃতি ৰ্ৱৃদ্ধি ৰ্ৱা কেনাপি ন ক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে ভ্রাতৃগণ মানুষাণাং রীত্যনুসারেণাহং কথযামি কেনচিৎ মানৱেন যো নিযমো নিরচাযি তস্য ৱিকৃতি র্ৱৃদ্ধি র্ৱা কেনাপি ন ক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ ဘြာတၖဂဏ မာနုၐာဏာံ ရီတျနုသာရေဏာဟံ ကထယာမိ ကေနစိတ် မာနဝေန ယော နိယမော နိရစာယိ တသျ ဝိကၖတိ ရွၖဒ္ဓိ ရွာ ကေနာပိ န ကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:15
10 अन्तरसन्दर्भाः  

tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


he bhrAtR^igaNa bhinnadeshIyalokAnAM madhye yadvat tadvad yuShmAkaM madhyepi yathA phalaM bhu nje tadabhiprAyeNa muhurmuhu ryuShmAkaM samIpaM gantum udyato.ahaM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad aj nAtAstiShThatha tadaham uchitaM na budhye|


asmAkam anyAyena yadIshvarasya nyAyaH prakAshate tarhi kiM vadiShyAmaH? ahaM mAnuShANAM kathAmiva kathAM kathayAmi, IshvaraH samuchitaM daNDaM dattvA kim anyAyI bhaviShyati?


yuShmAkaM shArIrikyA durbbalatAyA heto rmAnavavad aham etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmedhyayo rbhR^ityatve nijA NgAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhR^ityatve nijA NgAni samarpayata|


iphiShanagare vanyapashubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kR^itaM tarhi tena mama ko lAbhaH? mR^itAnAm utthiti ryadi na bhavet tarhi, kurmmo bhojanapAne.adya shvastu mR^ityu rbhaviShyati|


he bhrAtaraH asmAkaM prabho ryIshukhrIShTasya prasAdo yuShmAkam Atmani stheyAt| tathAstu|


Ishvaro yadA ibrAhIme pratyajAnAt tadA shreShThasya kasyApyaparasya nAmnA shapathaM karttuM nAshaknot, ato hetoH svanAmnA shapathaM kR^itvA tenoktaM yathA,


atha mAnavAH shreShThasya kasyachit nAmnA shapante, shapathashcha pramANArthaM teShAM sarvvavivAdAntako bhavati|


yato hatena balinA niyamaH sthirIbhavati kintu niyamasAdhako bali ryAvat jIvati tAvat niyamo nirarthakastiShThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्