Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 vyavasthA tu vishvAsasambandhinI na bhavati kintvetAni yaH pAlayiShyati sa eva tai rjIviShyatItiniyamasambandhinI|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 व्यवस्था तु विश्वाससम्बन्धिनी न भवति किन्त्वेतानि यः पालयिष्यति स एव तै र्जीविष्यतीतिनियमसम्बन्धिनी।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱ্যৱস্থা তু ৱিশ্ৱাসসম্বন্ধিনী ন ভৱতি কিন্ত্ৱেতানি যঃ পালযিষ্যতি স এৱ তৈ ৰ্জীৱিষ্যতীতিনিযমসম্বন্ধিনী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱ্যৱস্থা তু ৱিশ্ৱাসসম্বন্ধিনী ন ভৱতি কিন্ত্ৱেতানি যঃ পালযিষ্যতি স এৱ তৈ র্জীৱিষ্যতীতিনিযমসম্বন্ধিনী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝျဝသ္ထာ တု ဝိၑွာသသမ္ဗန္ဓိနီ န ဘဝတိ ကိန္တွေတာနိ ယး ပါလယိၐျတိ သ ဧဝ တဲ ရ္ဇီဝိၐျတီတိနိယမသမ္ဗန္ဓိနီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vyavasthA tu vizvAsasambandhinI na bhavati kintvEtAni yaH pAlayiSyati sa Eva tai rjIviSyatItiniyamasambandhinI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:12
13 अन्तरसन्दर्भाः  

tataH sa uvAcha, mAM paramaM kuto vadasi? vineshcharaM na kopi paramaH, kintu yadyanantAyuH prAptuM vA nChasi, tarhyAj nAH pAlaya|


ataeva tad yadyanugraheNa bhavati tarhi kriyayA na bhavati no ched anugraho.ananugraha eva, yadi vA kriyayA bhavati tarhyanugraheNa na bhavati no chet kriyA kriyaiva na bhavati|


yato vyavasthAvalambino yadyadhikAriNo bhavanti tarhi vishvAso viphalo jAyate sA pratij nApi luptaiva|


ataeva sA pratij nA yad anugrahasya phalaM bhavet tadarthaM vishvAsamUlikA yatastathAtve tadvaMshasamudAyaM prati arthato ye vyavasthayA tadvaMshasambhavAH kevalaM tAn prati nahi kintu ya ibrAhImIyavishvAsena tatsambhavAstAnapi prati sA pratij nA sthAsnurbhavati|


itthaM sati jIvananimittA yAj nA sA mama mR^ityujanikAbhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्