Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো মহ্যং দত্তম্ অনুগ্ৰহং প্ৰতিজ্ঞায স্তম্ভা ইৱ গণিতা যে যাকূব্ কৈফা যোহন্ চৈতে সহাযতাসূচকং দক্ষিণহস্তগ্ৰহংণ ৱিধায মাং বৰ্ণব্বাঞ্চ জগদুঃ, যুৱাং ভিন্নজাতীযানাং সন্নিধিং গচ্ছতং ৱযং ছিন্নৎৱচা সন্নিধিং গচ্ছামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো মহ্যং দত্তম্ অনুগ্রহং প্রতিজ্ঞায স্তম্ভা ইৱ গণিতা যে যাকূব্ কৈফা যোহন্ চৈতে সহাযতাসূচকং দক্ষিণহস্তগ্রহংণ ৱিধায মাং বর্ণব্বাঞ্চ জগদুঃ, যুৱাং ভিন্নজাতীযানাং সন্নিধিং গচ্ছতং ৱযং ছিন্নৎৱচা সন্নিধিং গচ্ছামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော မဟျံ ဒတ္တမ် အနုဂြဟံ ပြတိဇ္ဉာယ သ္တမ္ဘာ ဣဝ ဂဏိတာ ယေ ယာကူဗ် ကဲဖာ ယောဟန် စဲတေ သဟာယတာသူစကံ ဒက္ၐိဏဟသ္တဂြဟံဏ ဝိဓာယ မာံ ဗရ္ဏဗ္ဗာဉ္စ ဇဂဒုး, ယုဝါံ ဘိန္နဇာတီယာနာံ သန္နိဓိံ ဂစ္ဆတံ ဝယံ ဆိန္နတွစာ သန္နိဓိံ ဂစ္ဆာမး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:9
32 अन्तरसन्दर्भाः  

ato.ahaM tvAM vadAmi, tvaM pitaraH (prastaraH) aha ncha tasya prastarasyopari svamaNDalIM nirmmAsyAmi, tena nirayo balAt tAM parAjetuM na shakShyati|


yIshuH pitaraM yohana nchAhUya jagAda, yuvAM gatvAsmAkaM bhojanArthaM nistArotsavasya dravyANyAsAdayataM|


pashchAt sa taM yishoH samIpam Anayat| tadA yIshustaM dR^iShTvAvadat tvaM yUnasaH putraH shimon kintu tvannAmadheyaM kaiphAH vA pitaraH arthAt prastaro bhaviShyati|


pitaro dvAramAhatavAn etasminnantare dvAraM mochayitvA pitaraM dR^iShTvA vismayaM prAptAH|


tayoH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn


bahuvichAreShu jAtaShu pitara utthAya kathitavAn, he bhrAtaro yathA bhinnadeshIyalokA mama mukhAt susaMvAdaM shrutvA vishvasanti tadarthaM bahudinAt pUrvvam IshvarosmAkaM madhye mAM vR^itvA niyuktavAn|


visheShataH kupropadvIpIyo yosinAmako levivaMshajAta eko jano bhUmyadhikArI, yaM preritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,


aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti


kashchidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Ishvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IshvarAd anugrahaM prAptaH san yuShmAkam ekaikaM janam ityAj nApayAmi|


tathApyahaM yat pragalbhataro bhavan yuShmAn prabodhayAmi tasyaikaM kAraNamidaM|


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


kintu mukhyebhyaH preritebhyo.ahaM kenachit prakAreNa nyUno nAsmIti budhye|


etenAtmashlAghanenAhaM nirbbodha ivAbhavaM kintu yUyaM tasya kAraNaM yato mama prashaMsA yuShmAbhireva karttavyAsIt| yadyapyam agaNyo bhaveyaM tathApi mukhyatamebhyaH preritebhyaH kenApi prakAreNa nAhaM nyUno.asmi|


vaya ncha yat pavitralokebhyasteShAM dAnam upakArArthakam aMshana ncha gR^ihlAmastad bahununayenAsmAn prArthitavantaH|


sa yadA mayi svaputraM prakAshituM bhinnadeshIyAnAM samIpe bhayA taM ghoShayitu nchAbhyalaShat tadAhaM kravyashoNitAbhyAM saha na mantrayitvA


tataH paraM varShatraye vyatIte.ahaM pitaraM sambhAShituM yirUshAlamaM gatvA pa nchadashadinAni tena sArddham atiShThaM|


anantaraM chaturdashasu vatsareShu gateShvahaM barNabbA saha yirUshAlamanagaraM punaragachChaM, tadAnoM tItamapi svasa Nginam akaravaM|


tatkAle.aham IshvaradarshanAd yAtrAm akaravaM mayA yaH parishramo.akAri kAriShyate vA sa yanniShphalo na bhavet tadarthaM bhinnajAtIyAnAM madhye mayA ghoShyamANaH susaMvAdastatratyebhyo lokebhyo visheShato mAnyebhyo narebhyo mayA nyavedyata|


yadi kashchana kShudraH san svaM mahAntaM manyate tarhi tasyAtmava nchanA jAyate|


aparaM preritA bhaviShyadvAdinashcha yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nichIyadhve tatra cha svayaM yIshuH khrIShTaH pradhAnaH koNasthaprastaraH|


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


etadarthaM tasya yA shaktiH prabalarUpeNa mama madhye prakAshate tayAhaM yatamAnaH shrAbhyAmi|


yadi vA vilambeya tarhIshvarasya gR^ihe .arthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amareshvarasya samitau tvayA kIdR^isha AchAraH karttavyastat j nAtuM shakShyate|


asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|


yo jano jayati tamahaM madIyeshvarasya mandire stambhaM kR^itvA sthApayisyAmi sa puna rna nirgamiShyati| apara ncha tasmin madIyeshvarasya nAma madIyeshvarasya puryyA api nAma arthato yA navInA yirUshAnam purI svargAt madIyeshvarasya samIpAd avarokShyati tasyA nAma mamApi nUtanaM nAma lekhiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्