गलातियों 2:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script8 yatashChinnatvachAM madhye preritatvakarmmaNe yasya yA shaktiH pitaramAshritavatI tasyaiva sA shakti rbhinnajAtIyAnAM madhye tasmai karmmaNe mAmapyAshritavatI| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari8 यतश्छिन्नत्वचां मध्ये प्रेरितत्वकर्म्मणे यस्य या शक्तिः पितरमाश्रितवती तस्यैव सा शक्ति र्भिन्नजातीयानां मध्ये तस्मै कर्म्मणे मामप्याश्रितवती। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 যতশ্ছিন্নৎৱচাং মধ্যে প্ৰেৰিতৎৱকৰ্ম্মণে যস্য যা শক্তিঃ পিতৰমাশ্ৰিতৱতী তস্যৈৱ সা শক্তি ৰ্ভিন্নজাতীযানাং মধ্যে তস্মৈ কৰ্ম্মণে মামপ্যাশ্ৰিতৱতী| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 যতশ্ছিন্নৎৱচাং মধ্যে প্রেরিতৎৱকর্ম্মণে যস্য যা শক্তিঃ পিতরমাশ্রিতৱতী তস্যৈৱ সা শক্তি র্ভিন্নজাতীযানাং মধ্যে তস্মৈ কর্ম্মণে মামপ্যাশ্রিতৱতী| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ယတၑ္ဆိန္နတွစာံ မဓျေ ပြေရိတတွကရ္မ္မဏေ ယသျ ယာ ၑက္တိး ပိတရမာၑြိတဝတီ တသျဲဝ သာ ၑက္တိ ရ္ဘိန္နဇာတီယာနာံ မဓျေ တသ္မဲ ကရ္မ္မဏေ မာမပျာၑြိတဝတီ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script8 yatazchinnatvacAM madhyE prEritatvakarmmaNE yasya yA zaktiH pitaramAzritavatI tasyaiva sA zakti rbhinnajAtIyAnAM madhyE tasmai karmmaNE mAmapyAzritavatI| अध्यायं द्रष्टव्यम् |
yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|