Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 kintu ChinnatvachAM madhye susaMvAdaprachAraNasya bhAraH pitari yathA samarpitastathaivAchChinnatvachAM madhye susaMvAdaprachAraNasya bhAro mayi samarpita iti tai rbubudhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारः पितरि यथा समर्पितस्तथैवाच्छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारो मयि समर्पित इति तै र्बुबुधे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু ছিন্নৎৱচাং মধ্যে সুসংৱাদপ্ৰচাৰণস্য ভাৰঃ পিতৰি যথা সমৰ্পিতস্তথৈৱাচ্ছিন্নৎৱচাং মধ্যে সুসংৱাদপ্ৰচাৰণস্য ভাৰো মযি সমৰ্পিত ইতি তৈ ৰ্বুবুধে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু ছিন্নৎৱচাং মধ্যে সুসংৱাদপ্রচারণস্য ভারঃ পিতরি যথা সমর্পিতস্তথৈৱাচ্ছিন্নৎৱচাং মধ্যে সুসংৱাদপ্রচারণস্য ভারো মযি সমর্পিত ইতি তৈ র্বুবুধে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု ဆိန္နတွစာံ မဓျေ သုသံဝါဒပြစာရဏသျ ဘာရး ပိတရိ ယထာ သမရ္ပိတသ္တထဲဝါစ္ဆိန္နတွစာံ မဓျေ သုသံဝါဒပြစာရဏသျ ဘာရော မယိ သမရ္ပိတ ဣတိ တဲ ရ္ဗုဗုဓေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu chinnatvacAM madhyE susaMvAdapracAraNasya bhAraH pitari yathA samarpitastathaivAcchinnatvacAM madhyE susaMvAdapracAraNasya bhArO mayi samarpita iti tai rbubudhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:7
20 अन्तरसन्दर्भाः  

anantaraM barNabbApaulAbhyAm Ishvaro bhinnadeshIyAnAM madhye yadyad Ashcharyyam adbhuta ncha karmma kR^itavAn tadvR^ittAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvve nIravAH santaH shrutavantaH|


kintu te .atIva virodhaM vidhAya pAShaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuShmAkaM shoNitapAtAparAdho yuShmAn pratyeva bhavatu, tenAhaM niraparAdho .adyArabhya bhinnadeshIyAnAM samIpaM yAmi|


ata IshvarAd yat paritrANaM tasya vArttA bhinnadeshIyAnAM samIpaM preShitA taeva tAM grahIShyantIti yUyaM jAnIta|


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti


ato he anyadeshino yuShmAn sambodhya kathayAmi nijAnAM j nAtibandhUnAM manaHsUdyogaM janayan teShAM madhye kiyatAM lokAnAM yathA paritrANaM sAdhayAmi


ichChukena tat kurvvatA mayA phalaM lapsyate kintvanichChuke.api mayi tatkarmmaNo bhAro.arpito.asti|


sa yadA mayi svaputraM prakAshituM bhinnadeshIyAnAM samIpe bhayA taM ghoShayitu nchAbhyalaShat tadAhaM kravyashoNitAbhyAM saha na mantrayitvA


tataH paraM varShatraye vyatIte.ahaM pitaraM sambhAShituM yirUshAlamaM gatvA pa nchadashadinAni tena sArddham atiShThaM|


khrIShTasyAnugraheNa yo yuShmAn AhUtavAn tasmAnnivR^itya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manye|


aparam AntiyakhiyAnagaraM pitara Agate.ahaM tasya doShitvAt samakShaM tam abhartsayaM|


tataste prakR^itasusaMvAdarUpe saralapathe na charantIti dR^iShTvAhaM sarvveShAM sAkShAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcharasi tarhi yihUdimatAcharaNAya bhinnajAtIyAn kutaH pravarttayasi?


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


kintvIshvareNAsmAn parIkShya vishvasanIyAn mattvA cha yadvat susaMvAdo.asmAsu samArpyata tadvad vayaM mAnavebhyo na rurochiShamANAH kintvasmadantaHkaraNAnAM parIkShakAyeshvarAya rurochiShamANA bhAShAmahe|


tathA sachchidAnandeshvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadeshasya viparItaM yat ki nchid bhavati tadviruddhA sA vyavastheti tadgrAhiNA j nAtavyaM|


tadghoShayitA dUto vishvAse satyadharmme cha bhinnajAtIyAnAm upadeshakashchAhaM nyayUjye, etadahaM khrIShTasya nAmnA yathAtathyaM vadAmi nAnR^itaM kathayAmi|


tasya ghoShayitA dUtashchAnyajAtIyAnAM shikShakashchAhaM niyukto.asmi|


asmAkaM prabho rdIrghasahiShNutA ncha paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtre paulAya yat j nAnam adAyi tadanusAreNa so.api patre yuShmAn prati tadevAlikhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्