Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tato mama sahacharastIto yadyapi yUnAnIya AsIt tathApi tasya tvakChedo.apyAvashyako na babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो मम सहचरस्तीतो यद्यपि यूनानीय आसीत् तथापि तस्य त्वक्छेदोऽप्यावश्यको न बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো মম সহচৰস্তীতো যদ্যপি যূনানীয আসীৎ তথাপি তস্য ৎৱক্ছেদোঽপ্যাৱশ্যকো ন বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো মম সহচরস্তীতো যদ্যপি যূনানীয আসীৎ তথাপি তস্য ৎৱক্ছেদোঽপ্যাৱশ্যকো ন বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော မမ သဟစရသ္တီတော ယဒျပိ ယူနာနီယ အာသီတ် တထာပိ တသျ တွက္ဆေဒေါ'ပျာဝၑျကော န ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO mama sahacarastItO yadyapi yUnAnIya AsIt tathApi tasya tvakchEdO'pyAvazyakO na babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:3
8 अन्तरसन्दर्भाः  

visheShato.asmAkam Aj nAm aprApyApi kiyanto janA asmAkaM madhyAd gatvA tvakChedo mUsAvyavasthA cha pAlayitavyAviti yuShmAn shikShayitvA yuShmAkaM manasAmasthairyyaM kR^itvA yuShmAn sasandehAn akurvvan etAM kathAM vayam ashR^inma|


paulastaM svasa NginaM karttuM matiM kR^itvA taM gR^ihItvA taddeshanivAsinAM yihUdIyAnAm anurodhAt tasya tvakChedaM kR^itavAn yatastasya pitA bhinnadeshIyaloka iti sarvvairaj nAyata|


satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi shAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAchitvA mAkidaniyAdeshaM gantuM prasthAnam akaravaM|


anantaraM chaturdashasu vatsareShu gateShvahaM barNabbA saha yirUshAlamanagaraM punaragachChaM, tadAnoM tItamapi svasa Nginam akaravaM|


yato dImA aihikasaMsAram IhamAno mAM parityajya thiShalanIkIM gatavAn tathA krIShki rgAlAtiyAM gatavAn tItashcha dAlmAtiyAM gatavAn|


mama trAturIshvarasyAj nayA cha tasya ghoShaNaM mayi samarpitam abhUt| asmAkaM tAta IshvaraH paritrAtA prabhu ryIshukhrIShTashcha tubhyam anugrahaM dayAM shAnti ncha vitaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्