Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 ahamIshvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrIShTo nirarthakamamriyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অহমীশ্ৱৰস্যানুগ্ৰহং নাৱজানামি যস্মাদ্ ৱ্যৱস্থযা যদি পুণ্যং ভৱতি তৰ্হি খ্ৰীষ্টো নিৰৰ্থকমম্ৰিযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অহমীশ্ৱরস্যানুগ্রহং নাৱজানামি যস্মাদ্ ৱ্যৱস্থযা যদি পুণ্যং ভৱতি তর্হি খ্রীষ্টো নিরর্থকমম্রিযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အဟမီၑွရသျာနုဂြဟံ နာဝဇာနာမိ ယသ္မာဒ် ဝျဝသ္ထယာ ယဒိ ပုဏျံ ဘဝတိ တရှိ ခြီၐ္ဋော နိရရ္ထကမမြိယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:21
16 अन्तरसन्दर्भाः  

anya nchAkathayat yUyaM svaparamparAgatavAkyasya rakShArthaM spaShTarUpeNa IshvarAj nAM lopayatha|


yatasta IshvaradattaM puNyam avij nAya svakR^itapuNyaM sthApayitum cheShTamAnA Ishvaradattasya puNyasya nighnatvaM na svIkurvvanti|


ataeva tad yadyanugraheNa bhavati tarhi kriyayA na bhavati no ched anugraho.ananugraha eva, yadi vA kriyayA bhavati tarhyanugraheNa na bhavati no chet kriyA kriyaiva na bhavati|


yadi vayaM vishvasAmastarhyasmAkamapi saeva vishvAsaH puNyamiva gaNayiShyate|


ityatra vayaM kiM brUmaH? Ishvaro yadyasmAkaM sapakSho bhavati tarhi ko vipakSho.asmAkaM?


khrIShTashcha yadyanutthApitaH syAt tarhyasmAkaM ghoShaNaM vitathaM yuShmAkaM vishvAso.api vitathaH|


khrIShTasya yadyanutthApitaH syAt tarhi yuShmAkaM vishvAso vitathaH, yUyam adyApi svapApeShu magnAstiShThatha|


yuShmAkaM vishvAso yadi vitatho na bhavet tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuShmAkaM tena susaMvAdena paritrANaM jAyate|


kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko.api mAnavaH puNyaM prAptuM na shaknoti|


mayA yad bhagnaM tad yadi mayA punarnirmmIyate tarhi mayaivAtmadoShaH prakAshyate|


tarhi vyavasthA kim Ishvarasya pratij nAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnesamarthAbhaviShyat tarhi vyavasthayaiva puNyalAbho.abhaviShyat|


aparaM yasya sambandhe lokA vyavasthAM labdhavantastena levIyayAjakavargeNa yadi siddhiH samabhaviShyat tarhi hAroNasya shreNyA madhyAd yAjakaM na nirUpyeshvareNa malkIShedakaH shreNyA madhyAd aparasyaikasya yAjakasyotthApanaM kuta Avashyakam abhaviShyat?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्