Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarot tataH paraM yAkUbaH samIpAt katipayajaneShvAgateShu sa Chinnatva NmanuShyebhyo bhayena nivR^itya pR^ithag abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यतः स पूर्व्वम् अन्यजातीयैः सार्द्धम् आहारमकरोत् ततः परं याकूबः समीपात् कतिपयजनेष्वागतेषु स छिन्नत्वङ्मनुष्येभ्यो भयेन निवृत्य पृथग् अभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতঃ স পূৰ্ৱ্ৱম্ অন্যজাতীযৈঃ সাৰ্দ্ধম্ আহাৰমকৰোৎ ততঃ পৰং যাকূবঃ সমীপাৎ কতিপযজনেষ্ৱাগতেষু স ছিন্নৎৱঙ্মনুষ্যেভ্যো ভযেন নিৱৃত্য পৃথগ্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতঃ স পূর্ৱ্ৱম্ অন্যজাতীযৈঃ সার্দ্ধম্ আহারমকরোৎ ততঃ পরং যাকূবঃ সমীপাৎ কতিপযজনেষ্ৱাগতেষু স ছিন্নৎৱঙ্মনুষ্যেভ্যো ভযেন নিৱৃত্য পৃথগ্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတး သ ပူရွွမ် အနျဇာတီယဲး သာရ္ဒ္ဓမ် အာဟာရမကရောတ် တတး ပရံ ယာကူဗး သမီပါတ် ကတိပယဇနေၐွာဂတေၐု သ ဆိန္နတွင်္မနုၐျေဘျော ဘယေန နိဝၖတျ ပၖထဂ် အဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarOt tataH paraM yAkUbaH samIpAt katipayajanESvAgatESu sa chinnatvagmanuSyEbhyO bhayEna nivRtya pRthag abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:12
16 अन्तरसन्दर्भाः  

tataH phirUshina upAdhyAyAshcha vivadamAnAH kathayAmAsuH eSha mAnuShaH pApibhiH saha praNayaM kR^itvA taiH sArddhaM bhuMkte|


tato heto rnUtanyAM kutvAM navInadrAkShArasaH nidhAtavyastenobhayasya rakShA bhavati|


anyajAtIyalokaiH mahAlapanaM vA teShAM gR^ihamadhye praveshanaM yihUdIyAnAM niShiddham astIti yUyam avagachChatha; kintu kamapi mAnuSham avyavahAryyam ashuchiM vA j nAtuM mama nochitam iti parameshvaro mAM j nApitavAn|


pitaro dvAramAhatavAn etasminnantare dvAraM mochayitvA pitaraM dR^iShTvA vismayaM prAptAH|


tataste prakR^itasusaMvAdarUpe saralapathe na charantIti dR^iShTvAhaM sarvveShAM sAkShAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcharasi tarhi yihUdimatAcharaNAya bhinnajAtIyAn kutaH pravarttayasi?


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


yataH sa sandhiM vidhAya tau dvau svasmin ekaM nutanaM mAnavaM karttuM


arthata Ishvarasya shakteH prakAshAt tasyAnugraheNa yo varo mahyam adAyi tenAhaM yasya susaMvAdasya parichArako.abhavaM,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्