Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 pUrvvaM yadvad akathayAma, idAnImahaM punastadvat kathayAmi yUyaM yaM susaMvAdaM gR^ihItavantastasmAd anyo yena kenachid yuShmatsannidhau ghoShyate sa shapto bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 पूर्व्वं यद्वद् अकथयाम, इदानीमहं पुनस्तद्वत् कथयामि यूयं यं सुसंवादं गृहीतवन्तस्तस्माद् अन्यो येन केनचिद् युष्मत्सन्निधौ घोष्यते स शप्तो भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 পূৰ্ৱ্ৱং যদ্ৱদ্ অকথযাম, ইদানীমহং পুনস্তদ্ৱৎ কথযামি যূযং যং সুসংৱাদং গৃহীতৱন্তস্তস্মাদ্ অন্যো যেন কেনচিদ্ যুষ্মৎসন্নিধৌ ঘোষ্যতে স শপ্তো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 পূর্ৱ্ৱং যদ্ৱদ্ অকথযাম, ইদানীমহং পুনস্তদ্ৱৎ কথযামি যূযং যং সুসংৱাদং গৃহীতৱন্তস্তস্মাদ্ অন্যো যেন কেনচিদ্ যুষ্মৎসন্নিধৌ ঘোষ্যতে স শপ্তো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပူရွွံ ယဒွဒ် အကထယာမ, ဣဒါနီမဟံ ပုနသ္တဒွတ် ကထယာမိ ယူယံ ယံ သုသံဝါဒံ ဂၖဟီတဝန္တသ္တသ္မာဒ် အနျော ယေန ကေနစိဒ် ယုၐ္မတ္သန္နိဓော် ဃောၐျတေ သ ၑပ္တော ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 pUrvvaM yadvad akathayAma, idAnImahaM punastadvat kathayAmi yUyaM yaM susaMvAdaM gRhItavantastasmAd anyO yEna kEnacid yuSmatsannidhau ghOSyatE sa zaptO bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:9
13 अन्तरसन्दर्भाः  

tatra kiyatkAlaM yApayitvA tasmAt prasthAya sarvveShAM shiShyANAM manAMsi susthirANi kR^itvA kramasho galAtiyAphrugiyAdeshayo rbhramitvA gatavAn|


he bhrAtaro yuShmAn vinaye.ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|


tasmAd ahaM svajAtIyabhrAtR^iNAM nimittAt svayaM khrIShTAchChApAkrAnto bhavitum aichCham|


etAdR^ishI mantraNA mayA kiM chA nchalyena kR^itA? yad yad ahaM mantraye tat kiM viShayiloka_iva mantrayANa Adau svIkR^itya pashchAd asvIkurvve?


he bhrAtaraH, sheShe vadAmi yUyaM prabhAvAnandata| punaH punarekasya vacho lekhanaM mama kleshadaM nahi yuShmadartha ncha bhramanAshakaM bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्