Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 tasmAt te mAmadhIshvaraM dhanyamavadan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तस्मात् ते मामधीश्वरं धन्यमवदन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তস্মাৎ তে মামধীশ্ৱৰং ধন্যমৱদন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তস্মাৎ তে মামধীশ্ৱরং ধন্যমৱদন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တသ္မာတ် တေ မာမဓီၑွရံ ဓနျမဝဒန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tasmAt tE mAmadhIzvaraM dhanyamavadan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:24
13 अन्तरसन्दर्भाः  

mAnavA itthaM vilokya vismayaM menire, IshvareNa mAnavAya sAmarthyam IdR^ishaM dattaM iti kAraNAt taM dhanyaM babhAShire cha|


tataH sa tatkShaNam utthAya shayyAM gR^ihItvA sarvveShAM sAkShAt jagAma; sarvve vismitA etAdR^ishaM karmma vayam kadApi nApashyAma, imAM kathAM kathayitveshvaraM dhanyamabruvan|


tadvadahaM yuShmAn vyAharAmi, ekena pApinA manasi parivarttite, Ishvarasya dUtAnAM madhyepyAnando jAyate|


kintu tavAyaM bhrAtA mR^itaH punarajIvId hAritashcha bhUtvA prAptobhUt, etasmAt kAraNAd utsavAnandau karttum uchitamasmAkam|


sarvvordvvasthairIshvarasya mahimA samprakAshyatAM| shAntirbhUyAt pR^ithivyAstu santoShashcha narAn prati||


tasmAt sarvve lokAH shasha Nkire; eko mahAbhaviShyadvAdI madhye.asmAkam samudait, Ishvarashcha svalokAnanvagR^ihlAt kathAmimAM kathayitvA IshvaraM dhanyaM jagaduH|


kathAmetAM shruvA te kShAntA Ishvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IshvaronyadeshIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


yata etasmAd upakArakaraNAd yuShmAkaM parIkShitatvaM buddhvA bahubhiH khrIShTasusaMvAdA NgIkaraNe yuShmAkam Aj nAgrAhitvAt tadbhAgitve cha tAn aparAMshcha prati yuShmAkaM dAtR^itvAd Ishvarasya dhanyavAdaH kAriShyate,


kintu tasmin dine svakIyapavitralokeShu virAjituM yuShmAn aparAMshcha sarvvAn vishvAsilokAn vismApayitu ncha sa AgamiShyati yato .asmAkaM pramANe yuShmAbhi rvishvAso.akAri|


yatastathA satyasmAkam Ishvarasya prabho ryIshukhrIShTasya chAnugrahAd asmatprabho ryIshukhrIShTasya nAmno gauravaM yuShmAsu yuShmAkamapi gauravaM tasmin prakAshiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्