Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 yo janaH pUrvvam asmAn pratyupadravamakarot sa tadA yaM dharmmamanAshayat tamevedAnIM prachArayatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यो जनः पूर्व्वम् अस्मान् प्रत्युपद्रवमकरोत् स तदा यं धर्म्ममनाशयत् तमेवेदानीं प्रचारयतीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যো জনঃ পূৰ্ৱ্ৱম্ অস্মান্ প্ৰত্যুপদ্ৰৱমকৰোৎ স তদা যং ধৰ্ম্মমনাশযৎ তমেৱেদানীং প্ৰচাৰযতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যো জনঃ পূর্ৱ্ৱম্ অস্মান্ প্রত্যুপদ্রৱমকরোৎ স তদা যং ধর্ম্মমনাশযৎ তমেৱেদানীং প্রচারযতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယော ဇနး ပူရွွမ် အသ္မာန် ပြတျုပဒြဝမကရောတ် သ တဒါ ယံ ဓရ္မ္မမနာၑယတ် တမေဝေဒါနီံ ပြစာရယတီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yO janaH pUrvvam asmAn pratyupadravamakarOt sa tadA yaM dharmmamanAzayat tamEvEdAnIM pracArayatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:23
9 अन्तरसन्दर्भाः  

tadA deshATanakAriNaH kiyanto yihUdIyA bhUtApasAriNo bhUtagrastanokAnAM sannidhau prabhe ryIsho rnAma japtvA vAkyamidam avadan, yasya kathAM paulaH prachArayati tasya yIsho rnAmnA yuShmAn Aj nApayAmaH|


apara ncha Ishvarasya kathA deshaM vyApnot visheShato yirUshAlami nagare shiShyANAM saMkhyA prabhUtarUpeNAvarddhata yAjakAnAM madhyepi bahavaH khrIShTamatagrAhiNo.abhavan|


tasmAd ananiyaH pratyavadat he prabho yirUshAlami pavitralokAn prati so.anekahiMsAM kR^itavAn;


sarvvabhajanabhavanAni gatvA yIshurIshvarasya putra imAM kathAM prAchArayat|


tasmAt sarvve shrotArashchamatkR^itya kathitavanto yo yirUshAlamnagara etannAmnA prArthayitR^ilokAn vinAshitavAn evam etAdR^ishalokAn baddhvA pradhAnayAjakanikaTaM nayatItyAshayA etatsthAnamapyAgachChat saeva kimayaM na bhavati?


tataH paraM shaulo yirUshAlamaM gatvA shiShyagaNena sArddhaM sthAtum aihat, kintu sarvve tasmAdabibhayuH sa shiShya iti cha na pratyayan|


ato yAvat samayastiShThati tAvat sarvvAn prati visheShato vishvAsaveshmavAsinaH pratyasmAbhi rhitAchAraH karttavyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्