Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 kintu taM prabho rbhrAtaraM yAkUba ncha vinA preritAnAM nAnyaM kamapyapashyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 किन्तु तं प्रभो र्भ्रातरं याकूबञ्च विना प्रेरितानां नान्यं कमप्यपश्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 কিন্তু তং প্ৰভো ৰ্ভ্ৰাতৰং যাকূবঞ্চ ৱিনা প্ৰেৰিতানাং নান্যং কমপ্যপশ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 কিন্তু তং প্রভো র্ভ্রাতরং যাকূবঞ্চ ৱিনা প্রেরিতানাং নান্যং কমপ্যপশ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ကိန္တု တံ ပြဘော ရ္ဘြာတရံ ယာကူဗဉ္စ ဝိနာ ပြေရိတာနာံ နာနျံ ကမပျပၑျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAM nAnyaM kamapyapazyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:19
12 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomAH karasaMgrAhI mathiH, Alpheyaputro yAkUb,


mAnavebhya etAsAM kathanAM kathanakAle tasya mAtA sahajAshcha tena sAkaM kA nchit kathAM kathayituM vA nChanto bahireva sthitavantaH|


kimayaM sUtradhArasya putro nahi? etasya mAtu rnAma cha kiM mariyam nahi? yAkub-yUShaph-shimon-yihUdAshcha kimetasya bhrAtaro nahi?


mathI thomA cha AlphIyaputro yAkUb thaddIyaH kinAnIyaH shimon yastaM parahasteShvarpayiShyati sa IShkariyotIyayihUdAshcha|


kimayaM mariyamaH putrastaj nA no? kimayaM yAkUb-yosi-yihudA-shimonAM bhrAtA no? asya bhaginyaH kimihAsmAbhiH saha no? itthaM te tadarthe pratyUhaM gatAH|


mathiH thomA AlphIyasya putro yAkUb jvalantanAmnA khyAtaH shimon


kintu janatAsambAdhAt tatsannidhiM prAptuM na shekuH| tatpashchAt tava mAtA bhrAtarashcha tvAM sAkShAt chikIrShanto bahistiShThanatIti vArttAyAM tasmai kathitAyAM


nagaraM pravishya pitaro yAkUb yohan AndriyaH philipaH thomA barthajamayo mathirAlphIyaputro yAkUb udyogAी shimon yAkUbo bhrAtA yihUdA ete sarvve yatra sthAne pravasanti tasmin uparitanaprakoShThe prAvishan|


pitaro dvAramAhatavAn etasminnantare dvAraM mochayitvA pitaraM dR^iShTvA vismayaM prAptAH|


anye preritAH prabho rbhrAtarau kaiphAshcha yat kurvvanti tadvat kA nchit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na shaknumaH?


Ishvarasya prabho ryIshukhrIShTasya cha dAso yAkUb vikIrNIbhUtAn dvAdashaM vaMshAn prati namaskR^itya patraM likhati|


yIshukhrIShTasya dAso yAkUbo bhrAtA yihUdAstAteneshvareNa pavitrIkR^itAn yIshukhrIShTena rakShitAMshchAhUtAn lokAn prati patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्