Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 ki ncha ya Ishvaro mAtR^igarbhasthaM mAM pR^ithak kR^itvA svIyAnugraheNAhUtavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किञ्च य ईश्वरो मातृगर्भस्थं मां पृथक् कृत्वा स्वीयानुग्रहेणाहूतवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিঞ্চ য ঈশ্ৱৰো মাতৃগৰ্ভস্থং মাং পৃথক্ কৃৎৱা স্ৱীযানুগ্ৰহেণাহূতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিঞ্চ য ঈশ্ৱরো মাতৃগর্ভস্থং মাং পৃথক্ কৃৎৱা স্ৱীযানুগ্রহেণাহূতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိဉ္စ ယ ဤၑွရော မာတၖဂရ္ဘသ္ထံ မာံ ပၖထက် ကၖတွာ သွီယာနုဂြဟေဏာဟူတဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kinjca ya IzvarO mAtRgarbhasthaM mAM pRthak kRtvA svIyAnugrahENAhUtavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:15
31 अन्तरसन्दर्भाः  

he pitaH, itthaM bhavet yata idaM tvadR^iShTAvuttamaM|


tadghaTikAyAM yIshu rmanasi jAtAhlAdaH kathayAmAsa he svargapR^ithivyorekAdhipate pitastvaM j nAnavatAM viduShA ncha lokAnAM purastAt sarvvametad aprakAshya bAlakAnAM purastAt prAkAshaya etasmAddhetostvAM dhanyaM vadAmi, he pitaritthaM bhavatu yad etadeva tava gochara uttamam|


te yadopavAsaM kR^itveshvaram asevanta tasmin samaye pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAshailau niyuktavAn tatkarmma karttuM tau pR^ithak kuruta|


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


Ishvaro nijaputramadhi yaM susaMvAdaM bhaviShyadvAdibhi rdharmmagranthe pratishrutavAn taM susaMvAdaM prachArayituM pR^ithakkR^ita AhUtaH preritashcha prabho ryIshukhrIShTasya sevako yaH paulaH


aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti


aparam IshvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teShAM ma NgalaM sAdhayanti, etad vayaM jAnImaH|


apara ncha tena ye niyuktAsta AhUtA api ye cha tenAhUtAste sapuNyIkR^itAH, ye cha tena sapuNyIkR^itAste vibhavayuktAH|


yAvantaH pavitrA lokAH sveShAm asmAka ncha vasatisthAneShvasmAkaM prabho ryIshoH khrIShTasya nAmnA prArthayante taiH sahAhUtAnAM khrIShTena yIshunA pavitrIkR^itAnAM lokAnAM ya IshvarIyadharmmasamAjaH karinthanagare vidyate


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


kintu yihUdIyAnAM bhinnadeshIyAnA ncha madhye ye AhUtAsteShu sa khrIShTa IshvarIyashaktiriveshvarIyaj nAnamiva cha prakAshate|


ya IshvaraH svaputrasyAsmatprabho ryIshukhrIShTasyAMshinaH karttuM yuShmAn AhUtavAn sa vishvasanIyaH|


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


manuShyebhyo nahi manuShyairapi nahi kintu yIshukhrIShTena mR^itagaNamadhyAt tasyotthApayitrA pitreshvareNa cha prerito yo.ahaM paulaH so.ahaM


khrIShTasyAnugraheNa yo yuShmAn AhUtavAn tasmAnnivR^itya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manye|


yIshunA khrIShTena svasya nimittaM putratvapade.asmAn svakIyAnugrahasya mahattvasya prashaMsArthaM pUrvvaM niyuktavAn|


svargapR^ithivyo ryadyad vidyate tatsarvvaM sa khrIShTe saMgrahIShyatIti hitaiShiNA


yato vayaM yasmin vishvasya dR^iDhabhaktyA nirbhayatAm Ishvarasya samAgame sAmarthya ncha


so.asmAn paritrANapAtrANi kR^itavAn pavitreNAhvAnenAhUtavAMshcha; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya cha kR^ite tat kR^itavAn| sa prasAdaH sR^iShTeH pUrvvakAle khrIShTena yIshunAsmabhyam adAyi,


kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo.asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्