Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yUyaM yat shayatAnashChalAni nivArayituM shaknutha tadartham IshvarIyasusajjAM paridhaddhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যূযং যৎ শযতানশ্ছলানি নিৱাৰযিতুং শক্নুথ তদৰ্থম্ ঈশ্ৱৰীযসুসজ্জাং পৰিধদ্ধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যূযং যৎ শযতানশ্ছলানি নিৱারযিতুং শক্নুথ তদর্থম্ ঈশ্ৱরীযসুসজ্জাং পরিধদ্ধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယူယံ ယတ် ၑယတာနၑ္ဆလာနိ နိဝါရယိတုံ ၑက္နုထ တဒရ္ထမ် ဤၑွရီယသုသဇ္ဇာံ ပရိဓဒ္ဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:11
30 अन्तरसन्दर्भाः  

yatoneke mithyAkhrIShTA mithyAbhaviShyadvAdinashcha samupasthAya bahUni chihnAnyadbhutAni karmmANi cha darshayiShyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiShyanti|


bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|


yUyaM prabhuyIshukhrIShTarUpaM parichChadaM paridhaddhvaM sukhAbhilAShapUraNAya shArIrikAcharaNaM mAcharata|


mAnuShikaparIkShAtiriktA kApi parIkShA yuShmAn nAkrAmat, Ishvarashcha vishvAsyaH so.atishaktyAM parIkShAyAM patanAt yuShmAn rakShiShyati, parIkShA cha yad yuShmAbhiH soDhuM shakyate tadarthaM tayA saha nistArasya panthAnaM nirUpayiShyati|


asmAkaM yuddhAstrANi cha na shArIrikAni kintvIshvareNa durgabha njanAya prabalAni bhavanti,


kintu sarpeNa svakhalatayA yadvad havA va nchayA nchake tadvat khrIShTaM prati satItvAd yuShmAkaM bhraMshaH sambhaviShyatIti bibhemi|


shayatAnaH kalpanAsmAbhiraj nAtA nahi, ato vayaM yat tena na va nchyAmahe tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo.avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti|


ataeva mAnuShANAM chAturIto bhramakadhUrttatAyAshChalAchcha jAtena sarvveNa shikShAvAyunA vayaM yad bAlakA iva dolAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


ato heto ryUyaM yayA saMkuेle dine.avasthAtuM sarvvANi parAjitya dR^iDhAH sthAtu ncha shakShyatha tAm IshvarIyasusajjAM gR^ihlIta|


svasraShTuH pratimUrtyA tattvaj nAnAya nUtanIkR^itaM navInapuruShaM parihitavantashcha|


kintu vayaM divasasya vaMshA bhavAmaH; ato .asmAbhi rvakShasi pratyayapremarUpaM kavachaM shirasi cha paritrANAshArUpaM shirastraM paridhAya sachetanai rbhavitavyaM|


tato heto rye mAnavAsteneshvarasya sannidhiM gachChanti tAn sa sheShaM yAvat paritrAtuM shaknoti yatasteShAM kR^ite prArthanAM karttuM sa satataM jIvati|


ataeva yUyam Ishvarasya vashyA bhavata shayatAnaM saMrundha tena sa yuShmattaH palAyiShyate|


yUyaM prabuddhA jAgratashcha tiShThata yato yuShmAkaM prativAdI yaH shayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiShyAmIti mR^igayate,


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


tataH sa pashu rdhR^ito yashcha mithyAbhaviShyadvaktA tasyAntike chitrakarmmANi kurvvan taireva pashva NkadhAriNastatpratimApUjakAMshcha bhramitavAn so .api tena sArddhaM dhR^itaH| tau cha vahnigandhakajvalitahrade jIvantau nikShiptau|


aparam avashiShTAn thuyAtIrasthalokAn arthato yAvantastAM shikShAM na dhArayanti ye cha kaishchit shayatAnasya gambhIrArthA uchyante tAn ye nAvagatavantastAnahaM vadAmi yuShmAsu kamapyaparaM bhAraM nAropayiShyAmi;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्