Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 etannigUDhavAkyaM gurutaraM mayA cha khrIShTasamitI adhi tad uchyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 एतन्निगूढवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 এতন্নিগূঢৱাক্যং গুৰুতৰং মযা চ খ্ৰীষ্টসমিতী অধি তদ্ উচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 এতন্নিগূঢৱাক্যং গুরুতরং মযা চ খ্রীষ্টসমিতী অধি তদ্ উচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဧတန္နိဂူဎဝါကျံ ဂုရုတရံ မယာ စ ခြီၐ္ဋသမိတီ အဓိ တဒ် ဥစျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 EtannigUPhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:32
14 अन्तरसन्दर्भाः  

yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya shabde shrute.atIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|


Ishvare mamAsaktatvAd ahaM yuShmAnadhi tape yasmAt satIM kanyAmiva yuShmAn ekasmin vare.arthataH khrIShTe samarpayitum ahaM vAgdAnam akArShaM|


etadarthaM mAnavaH svamAtApitaroै parityajya svabhAryyAyAm AsaMkShyati tau dvau janAvekA Ngau bhaviShyataH|


ataeva yuShmAkam ekaiko jana Atmavat svayoShiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


aha ncha yasya susaMvAdasya shR^i NkhalabaddhaH prachArakadUto.asmi tam upayuktenotsAhena prachArayituM yathA shaknuyAM


phalataH pUrNabuddhirUpadhanabhogAya premnA saMyuktAnAM teShAM manAMsi yat piturIshvarasya khrIShTasya cha nigUDhavAkyasya j nAnArthaM sAntvanAM prApnuyurityarthamahaM yate|


aparaM yasya mahattvaM sarvvasvIkR^itam Ishvarabhaktestat nigUDhavAkyamidam Ishvaro mAnavadehe prakAshita AtmanA sapuNyIkR^ito dUtaiH sandR^iShTaH sarvvajAtIyAnAM nikaTe ghoShito jagato vishvAsapAtrIbhUtastejaHprAptaye svargaM nItashcheti|


tadvat parichArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAne .anAsaktai rnirlobhaishcha bhavitavyaM,


aparaM svargAd avarohantI pavitrA nagarI, arthato navInA yirUshAlamapurI mayA dR^iShTA, sA varAya vibhUShitA kanyeva susajjitAsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्