Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 ko.api kadApi na svakIyAM tanum R^itIyitavAn kintu sarvve tAM vibhrati puShNanti cha| khrIShTo.api samitiM prati tadeva karoti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 कोऽपि कदापि न स्वकीयां तनुम् ऋतीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टोऽपि समितिं प्रति तदेव करोति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কোঽপি কদাপি ন স্ৱকীযাং তনুম্ ঋতীযিতৱান্ কিন্তু সৰ্ৱ্ৱে তাং ৱিভ্ৰতি পুষ্ণন্তি চ| খ্ৰীষ্টোঽপি সমিতিং প্ৰতি তদেৱ কৰোতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কোঽপি কদাপি ন স্ৱকীযাং তনুম্ ঋতীযিতৱান্ কিন্তু সর্ৱ্ৱে তাং ৱিভ্রতি পুষ্ণন্তি চ| খ্রীষ্টোঽপি সমিতিং প্রতি তদেৱ করোতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကော'ပိ ကဒါပိ န သွကီယာံ တနုမ် ၒတီယိတဝါန် ကိန္တု သရွွေ တာံ ဝိဘြတိ ပုၐ္ဏန္တိ စ၊ ခြီၐ္ဋော'ပိ သမိတိံ ပြတိ တဒေဝ ကရောတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kO'pi kadApi na svakIyAM tanum RtIyitavAn kintu sarvvE tAM vibhrati puSNanti ca| khrISTO'pi samitiM prati tadEva karOti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:29
13 अन्तरसन्दर्भाः  

he yirUshAlam he yirUshAlam nagari tvaM bhaviShyadvAdino hatavatI, tava samIpaM preritAMshcha pAShANairAhatavatI, yathA kukkuTI shAvakAn pakShAdhaH saMgR^ihlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aichChaM; kintu tvaM na samamanyathAH|


vihAyaso viha NgamAn vilokayata; tai rnopyate na kR^ityate bhANDAgAre na sa nchIyate.api; tathApi yuShmAkaM svargasthaH pitA tebhya AhAraM vitarati|


avichArakA niyamala NghinaH sneharahitA atidveShiNo nirdayAshcha jAtAH|


tasmAt svatanuvat svayoShiti premakaraNaM puruShasyochitaM, yena svayoShiti prema kriyate tenAtmaprema kriyate|


yato vayaM tasya sharIrasyA NgAni mAMsAsthIni cha bhavAmaH|


etadarthaM mAnavaH svamAtApitaroै parityajya svabhAryyAyAm AsaMkShyati tau dvau janAvekA Ngau bhaviShyataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्