Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 apara ncha he puruShAH, yUyaM khrIShTa iva svasvayoShitsu prIyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰঞ্চ হে পুৰুষাঃ, যূযং খ্ৰীষ্ট ইৱ স্ৱস্ৱযোষিৎসু প্ৰীযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরঞ্চ হে পুরুষাঃ, যূযং খ্রীষ্ট ইৱ স্ৱস্ৱযোষিৎসু প্রীযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရဉ္စ ဟေ ပုရုၐား, ယူယံ ခြီၐ္ဋ ဣဝ သွသွယောၐိတ္သု ပြီယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:25
21 अन्तरसन्दर्भाः  

itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


yajjIvanabhakShyaM svargAdAgachChat sohameva idaM bhakShyaM yo jano bhu Nktte sa nityajIvI bhaviShyati| punashcha jagato jIvanArthamahaM yat svakIyapishitaM dAsyAmi tadeva mayA vitaritaM bhakShyam|


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


asmAkaM tAteshvaresyechChAnusAreNa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yo


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


ataH samiti ryadvat khrIShTasya vashIbhUtA tadvad yoShidbhirapi svasvasvAmino vashatA svIkarttavyA|


tasmAt svatanuvat svayoShiti premakaraNaM puruShasyochitaM, yena svayoShiti prema kriyate tenAtmaprema kriyate|


ataeva yuShmAkam ekaiko jana Atmavat svayoShiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


he svAminaH, yUyaM bhAryyAsu prIyadhvaM tAH prati paruShAlApaM mA kurudhvaM|


sa narAvatAraH khrIShTo yIshu rvidyate yaH sarvveShAM mukte rmUlyam AtmadAnaM kR^itavAn| etena yena pramANenopayukte samaye prakAshitavyaM,


he puruShAH, yUyaM j nAnato durbbalatarabhAjanairiva yoShidbhiH sahavAsaM kuruta, ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata cha na ched yuShmAkaM prArthanAnAM bAdhA janiShyate|


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


aparaM te nUtanamekaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mochayituM tathA| tvamevArhasi yasmAt tvaM balivat ChedanaM gataH| sarvvAbhyo jAtibhAShAbhyaH sarvvasmAd vaMshadeshataH| Ishvarasya kR^ite .asmAn tvaM svIyaraktena krItavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्