Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 sarvvadA sarvvaviShaye.asmatprabho yIshoH khrIShTasya nAmnA tAtam IshvaraM dhanyaM vadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 সৰ্ৱ্ৱদা সৰ্ৱ্ৱৱিষযেঽস্মৎপ্ৰভো যীশোঃ খ্ৰীষ্টস্য নাম্না তাতম্ ঈশ্ৱৰং ধন্যং ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 সর্ৱ্ৱদা সর্ৱ্ৱৱিষযেঽস্মৎপ্রভো যীশোঃ খ্রীষ্টস্য নাম্না তাতম্ ঈশ্ৱরং ধন্যং ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သရွွဒါ သရွွဝိၐယေ'သ္မတ္ပြဘော ယီၑေား ခြီၐ္ဋသျ နာမ္နာ တာတမ် ဤၑွရံ ဓနျံ ဝဒတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:20
22 अन्तरसन्दर्भाः  

yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


prathamataH sarvvasmin jagati yuShmAkaM vishvAsasya prakAshitatvAd ahaM yuShmAkaM sarvveShAM nimittaM yIshukhrIShTasya nAma gR^ihlan Ishvarasya dhanyavAdaM karomi|


Ishvaro yIshukhrIShTena yuShmAn prati prasAdaM prakAshitavAn, tasmAdahaM yuShmannimittaM sarvvadA madIyeshvaraM dhanyaM vadAmi|


tataH param anto bhaviShyati tadAnIM sa sarvvaM shAsanam adhipatitvaM parAkrama ncha luptvA svapitarIshvare rAjatvaM samarpayiShyati|


aparaM kutsitAlApaH pralApaH shleShoktishcha na bhavatu yata etAnyanuchitAni kintvIshvarasya dhanyavAdo bhavatu|


ahaM nirantaraM nijasarvvaprArthanAsu yuShmAkaM sarvveShAM kR^ite sAnandaM prArthanAM kurvvan


yUyaM kimapi na chintayata kintu dhanyavAdayuktAbhyAM prArthanAyA nchAbhyAM sarvvaviShaye svaprArthanIyam IshvarAya nivedayata|


vAchA karmmaNA vA yad yat kuruta tat sarvvaM prabho ryIsho rnAmnA kuruta tena pitaram IshvaraM dhanyaM vadata cha|


vaya nchAsmadIyeshvarasya sAkShAd yuShmatto jAtena yenAnandena praphullA bhavAmastasya kR^itsnasyAnandasya yogyarUpeNeshvaraM dhanyaM vadituM kathaM shakShyAmaH?


sarvvaviShaye kR^itaj natAM svIkurudhvaM yata etadeva khrIShTayIshunA yuShmAn prati prakAshitam IshvarAbhimataM|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


he prabhoH priyA bhrAtaraH, yuShmAkaM kR^ita Ishvarasya dhanyavAdo.asmAbhiH sarvvadA karttavyo yata Ishvara A prathamAd AtmanaH pAvanena satyadharmme vishvAsena cha paritrANArthaM yuShmAn varItavAn


ataeva yIshunAsmAbhi rnityaM prashaMsArUpo balirarthatastasya nAmA NgIkurvvatAm oShThAdharANAM phalam IshvarAya dAtavyaM|


yUyamapi jIvatprastarA iva nichIyamAnA AtmikamandiraM khrIShTena yIshunA cheshvaratoShakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|


yo vAkyaM kathayati sa Ishvarasya vAkyamiva kathayatu yashcha param upakaroti sa IshvaradattasAmarthyAdivopakarotu| sarvvaviShaye yIshukhrIShTeneshvarasya gauravaM prakAshyatAM tasyaiva gauravaM parAkramashcha sarvvadA bhUyAt| Amena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्