Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 sarvvanAshajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱনাশজনকেন সুৰাপানেন মত্তা মা ভৱত কিন্ত্ৱাত্মনা পূৰ্য্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱনাশজনকেন সুরাপানেন মত্তা মা ভৱত কিন্ত্ৱাত্মনা পূর্য্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွနာၑဇနကေန သုရာပါနေန မတ္တာ မာ ဘဝတ ကိန္တွာတ္မနာ ပူရျျဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:18
33 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM pAnapAtrANAM bhojanapAtrANA ncha bahiH pariShkurutha; kintu tadabhyantaraM durAtmatayA kaluSheNa cha paripUrNamAste|


.aparadAsAn praharttuM mattAnAM sa Nge bhoktuM pAtu ncha pravarttate,


yato hetoH sa parameshvarasya gochare mahAn bhaviShyati tathA drAkShArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitreNAtmanA paripUrNaH


tasmAdeva yUyamabhadrA api yadi svasvabAlakebhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAchakebhyaH kiM pavitram AtmAnaM na dAsyati?


kintu prabhurvilambenAgamiShyati, iti vichintya sa dAso yadi tadanyadAsIdAsAn praharttum bhoktuM pAtuM maditu ncha prArabhate,


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


lokAH prathamaM uttamadrAkShArasaM dadati taShu yatheShTaM pitavatsu tasmA ki nchidanuttama ncha dadati kintu tvamidAnIM yAvat uttamadrAkShArasaM sthApayasi|


sa svayaM sAdhu rvishvAsena pavitreNAtmanA cha paripUrNaH san ganoniShTayA prabhAvAsthAM karttuM sarvvAn upadiShTavAn tena prabhoH shiShyA aneke babhUvuH|


ato heto rvayaM divA vihitaM sadAcharaNam AchariShyAmaH| ra Ngaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrShyA chaitAni parityakShyAmaH|


yato bhojanakAle yuShmAkamekaikena svakIyaM bhakShyaM tUrNaM grasyate tasmAd eko jano bubhukShitastiShThati, anyashcha paritR^ipto bhavati|


kintu bhrAtR^itvena vikhyAtaH kashchijjano yadi vyabhichArI lobhI devapUjako nindako madyapa upadrAvI vA bhavet tarhi tAdR^ishena mAnavena saha bhojanapAne.api yuShmAbhi rna karttavye ityadhunA mayA likhitaM|


lobhino madyapA nindakA upadrAviNo vA ta Ishvarasya rAjyabhAgino na bhaviShyanti|


ye nidrAnti te nishAyAmeva nidrAnti te cha mattA bhavanti te rajanyAmeva mattA bhavanti|


tasmAd yo naro .anindita ekasyA yoShitaH svAmI vishvAsinAm apachayasyAvAdhyatvasya vA doSheNAliptAnA ncha santAnAnAM janako bhavati sa eva yogyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्